.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 43

viśeṣeṇa tu sugrīvo hanumatyarthamuktavān .
sa hi tasminhariśreṣṭhe niścitārtho.arthasādhane .. 1..

na bhūmau nāntarikṣe vā nāmbare nāmarālaye .
nāpsu vā gatisaṅgaṃ te paśyāmi haripuṅgava .. 2..

sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ .
viditāḥ sarvalokāste sasāgaradharādharāḥ .. 3..

gatirvegaśca tejaśca lāghavaṃ ca mahākape .
pituste sadṛśaṃ vīra mārutasya mahaujasaḥ .. 4..

tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate .
tadyathā labhyate sītā tattvamevopapādaya .. 5..

tvayyeva hanumannasti balaṃ buddhiḥ parākramaḥ .
deśakālānuvṛttaśca nayaśca nayapaṇḍita .. 6..

tataḥ kāryasamāsaṅgamavagamya hanūmati .
viditvā hanumantaṃ ca cintayāmāsa rāghavaḥ .. 7..

sarvathā niścitārtho.ayaṃ hanūmati harīśvaraḥ .
niścitārthataraścāpi hanūmānkāryasādhane .. 8..

tadevaṃ prasthitasyāsya parijñātasya karmabhiḥ .
bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ .. 9..

taṃ samīkṣya mahātejā vyavasāyottaraṃ harim .
kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ .. 10..

dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam .
aṅgulīyamabhijñānaṃ rājaputryāḥ parantapaḥ .. 11..

anena tvāṃ hariśreṣṭha cihnena janakātmajā .
matsakāśādanuprāptamanudvignānupaśyati .. 12..

vyavasāyaśca te vīra sattvayuktaśca vikramaḥ .
sugrīvasya ca sandeśaḥ siddhiṃ kathayatīva me .. 13..

sa tadgṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ .
vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ .. 14..

sa tatprakarṣanhariṇāṃ balaṃ mahad
babhūva vīraḥ pavanātmajaḥ kapi .
gatāmbude vyomni viśuddhamaṇḍalaḥ
śaśīva nakṣatragaṇopaśobhitaḥ .. 15..

atibalabalamāśritastavāhaṃ
harivaravikramavikramairanalpaiḥ .
pavanasuta yathābhigamyate sā
janakasutā hanumaṃstathā kuruṣva .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).