.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 45

gateṣu vānarendreṣu rāmaḥ sugrīvamabravīt .
kathaṃ bhavānvinājīte sarvaṃ vai maṇḍalaṃ bhuvaḥ .. 1..

sugrīvastu tato rāmamuvāca praṇatātmavān .
śrūyatāṃ sarvamākhyāsye vistareṇa nararṣabha .. 2..

yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim .
parikālayate vālī malayaṃ prati parvatam .. 3..

tadā viveśa mahiṣo malayasya guhāṃ prati .
viveśa vālī tatrāpi malayaṃ tajjighāṃsayā .. 4..

tato.ahaṃ tatra nikṣipto guhādvārivinītavat .
na ca niṣkramate vālī tadā saṃvatsare gate .. 5..

tataḥ kṣatajavegena āpupūre tadā bilam .
tadahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ .. 6..

athāhaṃ kṛtabuddhistu suvyaktaṃ nihato guruḥ .
śilāparvatasaṅkāśā biladvāri mayā kṛtā .
aśaknuvanniṣkramituṃ mahiṣo vinaśediti .. 7..

tato.ahamāgāṃ kiṣkindhāṃ nirāśastasya jīvite .
rājyaṃ ca sumahatprāptaṃ tārā ca rumayā saha .
mitraiśca sahitastatra vasāmi vigatajvaraḥ .. 8..

ājagāma tato vālī hatvāṃ taṃ dānavarṣabham .
tato.ahamadadāṃ rājyaṃ gauravādbhayayantritaḥ .. 9..

sa māṃ jighāṃsurduṣṭātmā vālī pravyathitendriyaḥ .
parilākayate krodhāddhāvantaṃ sacivaiḥ saha .. 10..

tato.ahaṃ vālinā tena sānubandhaḥ pradhāvitaḥ .
nadīśca vividhāḥ paśyanvanāni nagarāṇi ca .. 11..

ādarśatalasaṅkāśā tato vai pṛthivī mayā .
alātacakrapratimā dṛṣṭā goṣpadavattadā .. 12..

tataḥ pūrvamahaṃ gatvā dakṣiṇāmahamāśritaḥ .
diśaṃ ca paścimāṃ bhūyo gato.asmi bhayaśaṅkitaḥ .
uttarāṃ tu diśaṃ yāntaṃ hanumānmāmathābravīt .. 13..

idānīṃ me smṛtaṃ rājanyathā vālī harīśvaraḥ .
mataṅgena tadā śapto hyasminnāśramamaṇḍale .. 14..

praviśedyadi vā vālī mūrdhāsya śatadhā bhavet .
tatra vāsaḥ sukho.asmākaṃ nirudvigno bhaviṣyati .. 15..

tataḥ parvatamāsādya ṛśyamūkaṃ nṛpātmaja .
na viveśa tadā vālī mataṅgasya bhayāttadā .. 16..

evaṃ mayā tadā rājanpratyakṣamupalakṣitam .
pṛthivīmaṇḍalaṃ kṛtsnaṃ guhāmasmyāgatastataḥ .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).