.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 46

darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ .
vyādiṣṭāḥ kapirājena yathoktaṃ jagmurañjasā .. 1..

sarāṃsi saritaḥ kakṣānākāśaṃ nagarāṇi ca .
nadīdurgāṃstathā śailānvicinvanti samantataḥ .. 2..

sugrīveṇa samākhyātānsarve vānarayūthapāḥ .
pradeśānpravicinvanti saśailavanakānanān .. 3..

vicintya divasaṃ sarve sītādhigamane dhṛtāḥ .
samāyānti sma medinyāṃ niśākāleśu vānarāḥ .. 4..

sarvartukāṃśca deśeṣu vānarāḥ saphalāndrumān .
āsādya rajanīṃ śayyāṃ cakruḥ sarveṣvahaḥsu te .. 5..

tadahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ .
kapirājena saṅgamya nirāśāḥ kapiyūthapāḥ .. 6..

vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha .
adṛṣṭvā vinataḥ sītāmājagāma mahābalaḥ .. 7..

uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ .
āgataḥ saha sainyena vīraḥ śatabalistadā .. 8..

suṣeṇaḥ paścimāmāśāṃ vicitya saha vānaraiḥ .
sametya māse sampūrṇe sugrīvamupacakrame .. 9..

taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca .
āsīnaṃ saha rāmeṇa sugrīvamidamabruvan .. 10..

vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca .
nimnagāḥ sāgarāntāśca sarve janapadāstathā .. 11..

guhāśca vicitāḥ sarvā yāstvayā parikīrtitāḥ .
vicitāśca mahāgulmā latāvitatasantatāḥ .. 12..

gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca .
sattvānyatipramāṇāni vicitāni hatāni ca .
ye caiva gahanā deśā vicitāste punaḥ punaḥ .. 13..

udārasattvābhijano mahātmā
sa maithilīṃ drakṣyati vānarendraḥ .
diśaṃ tu yāmeva gatā tu sītā
tāmāsthito vāyusuto hanūmān .. 14..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).