.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 47

sahatārāṅgadābhyāṃ tu gatvā sa hanumānkapiḥ .
sugrīveṇa yathoddiṣṭaṃ taṃ deśamupacakrame .. 1..

sa tu dūramupāgamya sarvaistaiḥ kapisattamaiḥ .
vicinoti sma vindhyasya guhāśca gahanāni ca .. 2..

parvatāgrānnadīdurgānsarāṃsi vipulāndrumān .
vṛkṣaṣaṇḍāṃśca vividhānparvatānghanapādapān .. 3..

anveṣamāṇāste sarve vānarāḥ sarvato diśam .
na sītāṃ dadṛśurvīrā maithilīṃ janakātmajām .. 4..

te bhakṣayanto mūlāni phalāni vividhāni ca .
anveṣamāṇā durdharṣā nyavasaṃstatra tatra ha .
sa tu deśo duranveṣo guhāgahanavānmahān .. 5..

tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ .
deśamanyaṃ durādharṣaṃ viviśuścākutobhayāḥ .. 6..

yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ .
nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham .. 7..

na santi mahiṣā yatra na mṛgā na ca hastinaḥ .
śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ .. 8..

snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ .
prekṣaṇīyāḥ sugandhāśca bhramaraiścāpi varjitāḥ .. 9..

kaṇḍurnāma mahābhāgaḥ satyavādī tapodhanaḥ .
maharṣiḥ paramāmarṣī niyamairduṣpradharṣaṇaḥ .. 10..

tasya tasminvane putro bālako daśavārṣikaḥ .
pranaṣṭo jīvitāntāya kruddhastatra mahāmuniḥ .. 11..

tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahadvanam .
aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam .. 12..

tasya te kānanāntāṃstu girīṇāṃ kandarāṇi ca .
prabhavāni nadīnāñca vicinvanti samāhitāḥ .. 13..

tatra cāpi mahātmāno nāpaśyañjanakātmajām .
hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ .. 14..

te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam .
dadṛśuḥ krūrakarmāṇamasuraṃ suranirbhayam .. 15..

taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailamivāparam .
gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam .. 16..

so.api tānvānarānsarvānnaṣṭāḥ sthetyabravīdbalī .
abhyadhāvata saṅkruddho muṣṭimudyamya saṃhitam .. 17..

tamāpatantaṃ sahasā vāliputro.aṅgadastadā .. 18..

rāvaṇo.ayamiti jñātvā talenābhijaghāna ha .
sa vāliputrābhihato vaktrācchoṇitamudvaman .. 19..

asuro nyapatadbhūmau paryasta iva parvataḥ .
te tu tasminnirucchvāse vānarā jitakāśinaḥ .
vyacinvanprāyaśastatra sarvaṃ tadgirigahvaram .. 20..

vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ .
anyadevāparaṃ ghoraṃ viviśurgirigahvaram .. 21..

te vicintya punaḥ khinnā viniṣpatya samāgatāḥ .
ekānte vṛkṣamūle tu niṣedurdīnamānasāḥ .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).