.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 48

athāṅgadastadā sarvānvānarānidamabravīt .. 1..

pariśrānto mahāprājñaḥ samāśvāsya śanairvacaḥ .
vanāni girayo nadyo durgāṇi gahanāni ca .. 2..

daryo giriguhāścaiva vicitā naḥ samantataḥ .
tatra tatra sahāsmābhirjānakī na ca dṛśyate .
tadvā rakṣo hṛtā yena sītā surasutopamā .. 3..

kālaśca no mahānyātaḥ sugrīvaścograśāsanaḥ .
tasmādbhavantaḥ sahitā vicinvantu samantataḥ .. 4..

vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām .
vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām .. 5..

anirvedaṃ ca dākṣyaṃ ca manasaścāparājayam .
kāryasiddhikarāṇyāhustasmādetadbravīmyaham .. 6..

adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ .
khedaṃ tyaktvā punaḥ sarvaṃ vanametadvicīyatām .. 7..

avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam .
alaṃ nirvedamāgamya na hi no malinaṃ kṣamam .. 8..

sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaśca vānarāḥ .
bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ .. 9..

hitārthametaduktaṃ vaḥ kriyatāṃ yadi rocate .
ucyatāṃ vā kṣamaṃ yannaḥ sarveṣāmeva vānarāḥ .. 10..

aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ .
uvācāvyaktayā vācā pipāsā śramakhinnayā .. 11..

sadṛśaṃ khalu vo vākyamaṅgado yaduvāca ha .
hitaṃ caivānukūlaṃ ca kriyatāmasya bhāṣitam .. 12..

punarmārgāmahe śailānkandarāṃśca darīstathā .
kānanāni ca śūnyāni giriprasravaṇāni ca .. 13..

yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā .
vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ .. 14..

tataḥ samutthāya punarvānarāste mahābalāḥ .
vindhyakānanasaṅkīrṇāṃ vicerurdakṣiṇāṃ diśam .. 15..

te śāradābhrapratimaṃ śrīmadrajataparvatam .
śṛṅgavantaṃ darīvantamadhiruhya ca vānarāḥ .. 16..

tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca .
vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ .. 17..

tasyāgramadhirūḍhāste śrāntā vipulavikramāḥ .
na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām .. 18..

te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram .
avārohanta harayo vīkṣamāṇāḥ samantataḥ .. 19..

avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ .
sthitvā muhūrtaṃ tatrātha vṛkṣamūlamupāśritāḥ .. 20..

te muhūrtaṃ samāśvastāḥ kiṃ cidbhagnapariśramāḥ .
punarevodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam .. 21..

hanumatpramukhāste tu prasthitāḥ plavagarṣabhāḥ .
vindhyamevāditastāvadviceruste samantataḥ .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).