.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 49

saha tārāṅgadābhyāṃ tu saṅgamya hanumānkapiḥ .
vicinoti sma vindhyasya guhāśca gahanāni ca .. 1..

siṃhaśārdūlajuṣṭāśca guhāśca paritastathā .
viṣameṣu nagendrasya mahāprasravaṇeṣu ca .. 2..

teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata .. 3..

sa hi deśo duranveṣo guhā gahanavānmahān .
tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam .. 4..

paraspareṇa rahitā anyonyasyāvidūrataḥ .
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ .. 5..

maindaśca dvividaścaiva hanumāñjāmbavānapi .
aṅgado yuvarājaśca tāraśca vanagocaraḥ .. 6..

girijālāvṛtāndeśānmārgitvā dakṣiṇāṃ diśam .
kṣutpipāsā parītāśca śrāntāśca salilārthinaḥ .
avakīrṇaṃ latāvṛkṣairdadṛśuste mahābilam .. 7..

tataḥ krauñcāśca haṃsāśca sārasāścāpi niṣkraman .
jalārdrāścakravākāśca raktāṅgāḥ padmareṇubhiḥ .. 8..

tatastadbilamāsādya sugandhi duratikramam .
vismayavyagramanaso babhūvurvānararṣabhāḥ .. 9..

sañjātapariśaṅkāste tadbilaṃ plavagottamāḥ .
abhyapadyanta saṃhṛṣṭāstejovanto mahābalāḥ .. 10..

tataḥ parvatakūṭābho hanumānmārutātmajaḥ .
abravīdvānarānsarvānkāntāra vanakovidaḥ .. 11..

girijālāvṛtāndeśānmārgitvā dakṣiṇāṃ diśam .
vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm .. 12..

asmāccāpi bilāddhaṃsāḥ krauñcāśca saha sārasaiḥ .
jalārdrāścakravākāśca niṣpatanti sma sarvaśaḥ .. 13..

nūnaṃ salilavānatra kūpo vā yadi vā hradaḥ .
tathā ceme biladvāre snigdhāstiṣṭhanti pādapāḥ .. 14..

ityuktāstadbilaṃ sarve viviśustimirāvṛtam .
acandrasūryaṃ harayo dadṛśū romaharṣaṇam .. 15..

tatastasminbile durge nānāpādapasaṅkule .
anyonyaṃ sampariṣvajya jagmuryojanamantaram .. 16..

te naṣṭasaṃjñāstṛṣitāḥ sambhrāntāḥ salilārthinaḥ .
paripeturbile tasminkaṃ citkālamatandritāḥ .. 17..

te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṅgamāḥ .
ālokaṃ dadṛśurvīrā nirāśā jīvite tadā .. 18..

tatastaṃ deśamāgamya saumyaṃ vitimiraṃ vanam .
dadṛśuḥ kāñcanānvṛkṣāndīptavaiśvānaraprabhān .. 19..

sālāṃstālāṃśca puṃnāgānkakubhānvañjulāndhavān .
campakānnāgavṛkṣāṃśca karṇikārāṃśca puṣpitān .. 20..

taruṇādityasaṅkāśānvaidūryamayavedikān .
nīlavaidūryavarṇāśca padminīḥ patagāvṛtāḥ .. 21..

mahadbhiḥ kāñcanairvṛkṣairvṛtaṃ bālārka saṃnibhaiḥ .
jātarūpamayairmatsyairmahadbhiśca sakacchapaiḥ .. 22..

nalinīstatra dadṛśuḥ prasannasalilāyutāḥ .
kāñcanāni vimānāni rājatāni tathaiva ca .. 23..

tapanīyagavākṣāṇi muktājālāvṛtāni ca .
haimarājatabhaumāni vaidūryamaṇimanti ca .. 24..

dadṛśustatra harayo gṛhamukhyāni sarvaśaḥ .
puṣpitānphalino vṛkṣānpravālamaṇisaṃnibhān .. 25..

kāñcanabhramarāṃścaiva madhūni ca samantataḥ .
maṇikāñcanacitrāṇi śayanānyāsanāni ca .. 26..

mahārhāṇi ca yānāni dadṛśuste samantataḥ .
haimarājatakāṃsyānāṃ bhājanānāṃ ca sañcayān .. 27..

agarūṇāṃ ca divyānāṃ candanānāṃ ca sañcayān .
śucīnyabhyavahāryāṇi mūlāni ca phalāni ca .. 28..

mahārhāṇi ca pānāni madhūni rasavanti ca .
divyānāmambarāṇāṃ ca mahārhāṇāṃ ca sañcayān .
kambalānāṃ ca citrāṇāmajinānāṃ ca sañcayān .. 29..

tatra tatra vicinvanto bile tatra mahāprabhāḥ .
dadṛśurvānarāḥ śūrāḥ striyaṃ kāṃ cidadūrataḥ .. 30..

tāṃ dṛṣṭvā bhṛśasantrastāścīrakṛṣṇājināmbarām .
tāpasīṃ niyatāhārāṃ jvalantīmiva tejasā .. 31..

tato hanūmāngirisaṃnikāśaḥ
kṛtāñjalistāmabhivādya vṛddhām .
papraccha kā tvaṃ bhavanaṃ bilaṃ ca
ratnāni cemāni vadasva kasya .. 32..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).