.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 5

ṛśyamūkāttu hanumāngatvā taṃ malayaṃ giram .
ācacakṣe tadā vīrau kapirājāya rāghavau .. 1..

ayaṃ rāmo mahāprājñaḥ samprāpto dṛḍhavikramaḥ .
lakṣmaṇena saha bhrātrā rāmo.ayaṃ satyavikramaḥ .. 2..

ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ .
dharme nigaditaścaiva piturnirdeśapālakaḥ .. 3..

tasyāsya vasato.araṇye niyatasya mahātmanaḥ .
rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇamāgataḥ .. 4..

rājasūyāśvamedhaiśca vahniryenābhitarpitaḥ .
dakṣiṇāśca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ .. 5..

tapasā satyavākyena vasudhā yena pālitā .
strīhetostasya putro.ayaṃ rāmastvāṃ śaraṇaṃ gataḥ .. 6..

bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau .
pratigṛhyārcayasvemau pūjanīyatamāvubhau .. 7..

śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ .
bhayaṃ sa rāghavādghoraṃ prajahau vigatajvaraḥ .. 8..

sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ .
darśanīyatamo bhūtvā prītyā provāca rāghavam .. 9..

bhavāndharmavinītaśca vikrāntaḥ sarvavatsalaḥ .
ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ .. 10..

tanmamaivaiṣa satkāro lābhaścaivottamaḥ prabho .
yattvamicchasi sauhārdaṃ vānareṇa mayā saha .. 11..

rocate yadi vā sakhyaṃ bāhureṣa prasāritaḥ .
gṛhyatāṃ pāṇinā pāṇirmaryādā vadhyatāṃ dhruvā .. 12..

etattu vacanaṃ śrutvā sugrīvasya subhāṣitam .
samprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā .
hṛdyaṃ sauhṛdamālambya paryaṣvajata pīḍitam .. 13..

tato hanūmānsantyajya bhikṣurūpamarindamaḥ .
kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam .. 14..

dīpyamānaṃ tato vahniṃ puṣpairabhyarcya satkṛtam .
tayormadhye tu suprīto nidadhe susamāhitaḥ .. 15..

tato.agniṃ dīpyamānaṃ tau cakratuśca pradakṣiṇam .
sugrīvo rāghavaścaiva vayasyatvamupāgatau .. 16..

tataḥ suprīta manasau tāvubhau harirāghavau .
anyonyamabhivīkṣantau na tṛptimupajagmatuḥ .. 17..

tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam .
sugrīvaḥ prāha tejasvī vākyamekamanāstadā .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).