.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 50

ityuktvā hanumāṃstatra punaḥ kṛṣṇājināmbarām .
abravīttāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm .. 1..

idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam .
kṣutpipāsā pariśrāntāḥ parikhinnāśca sarvaśaḥ .. 2..

mahaddhiraṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ .
imāṃstvevaṃ vidhānbhāvānvividhānadbhutopamān .
dṛṣṭvā vayaṃ pravyathitāḥ sambhrāntā naṣṭacetasaḥ .. 3..

kasyeme kāñcanā vṛkṣāstaruṇādityasaṃnibhāḥ .
śucīnyabhyavahāryāṇi mūlāni ca phalāni ca .. 4..

kāñcanāni vimānāni rājatāni gṛhāṇi ca .
tapanīya gavākṣāṇi maṇijālāvṛtāni ca .. 5..

puṣpitāḥ phālavantaśca puṇyāḥ surabhigandhinaḥ .
ime jāmbūnadamayāḥ pādapāḥ kasya tejasā .. 6..

kāñcanāni ca padmāni jātāni vimale jale .
kathaṃ matsyāśca sauvarṇā caranti saha kacchapaiḥ .. 7..

ātmānamanubhāvaṃ ca kasya caitattapobalam .
ajānatāṃ naḥ sarveṣāṃ sarvamākhyātumarhasi .. 8..

evamuktā hanumatā tāpasī dharmacāriṇī .
pratyuvāca hanūmantaṃ sarvabhūtahite ratā .. 9..

mayo nāma mahātejā māyāvī dānavarṣabhaḥ .
tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam .. 10..

purā dānavamukhyānāṃ viśvakarmā babhūva ha .
yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam .. 11..

sa tu varṣasahasrāṇi tapastaptvā mahāvane .
pitāmahādvaraṃ lebhe sarvamauśasanaṃ dhanam .. 12..

vidhāya sarvaṃ balavānsarvakāmeśvarastadā .
uvāsa sukhitaḥ kālaṃ kaṃ cidasminmahāvane .. 13..

tamapsarasi hemāyāṃ saktaṃ dānavapuṅgavam .
vikramyaivāśaniṃ gṛhya jaghāneśaḥ purandaraḥ .. 14..

idaṃ ca brahmaṇā dattaṃ hemāyai vanamuttamam .
śāśvataḥ kāmabhogaśca gṛhaṃ cedaṃ hiraṇmayam .. 15..

duhitā merusāvarṇerahaṃ tasyāḥ svayaṃ prabhā .
idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama .. 16..

mama priyasakhī hemā nṛttagītaviśāradā .
tayā dattavarā cāsmi rakṣāmi bhavanottamam .. 17..

kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha .
kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhirupalakṣitam .. 18..

imānyabhyavahāryāṇi mūlāni ca phalāni ca .
bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktumarhatha .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).