.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 51

atha tānabravītsarvānviśrāntānhariyūthapān .
idaṃ vacanamekāgrā tāpasī dharmacāriṇī .. 1..

vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt .
yadi caitanmayā śrāvyaṃ śrotumicchāmi kathyatām .. 2..

tasyāstadvacanaṃ śrutvā hanumānmārutātmajaḥ .
ārjavena yathātattvamākhyātumupacakrame .. 3..

rājā sarvasya lokasya mahendravaruṇopamaḥ .
rāmo dāśarathiḥ śrīmānpraviṣṭo daṇḍakāvanam .. 4..

lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā .
tasya bhāryā janasthānādrāvaṇena hṛtā balāt .. 5..

vīrastasya sakhā rājñaḥ sugrīvo nāma vānaraḥ .
rājā vānaramukhyānāṃ yena prasthāpitā vayam .. 6..

agastyacaritāmāśāṃ dakṣiṇāṃ yamarakṣitām .
sahaibhirvānarairmukhyairaṅgadapramukhairvayam .. 7..

rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam .
sītayā saha vaidehyā mārgadhvamiti coditāḥ .. 8..

vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam .
bubhukṣitāḥ pariśrāntā vṛkṣamūlamupāśritāḥ .. 9..

vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ .
nādhigacchāmahe pāraṃ magnāścintāmahārṇave .. 10..

cārayantastataścakṣurdṛṣṭavanto mahadbilam .
latāpādapasañcannaṃ timireṇa samāvṛtam .. 11..

asmāddhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ .
kurarāḥ sārasāścaiva niṣpatanti patatriṇaḥ .
sādhvatra praviśāmeti mayā tūktāḥ plavaṅgamāḥ .. 12..

teṣāmapi hi sarveṣāmanumānamupāgatam .
gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ .. 13..

tato gāḍhaṃ nipatitā gṛhya hastau parasparam .
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam .. 14..

etannaḥ kāyametena kṛtyena vayamāgatāḥ .
tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ .. 15..

ātithyadharmadattāni mūlāni ca phalāni ca .
asmābhirupabhuktāni bubhukṣāparipīḍitaiḥ .. 16..

yattvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā .
brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ .. 17..

evamuktā tu sarvajñā vānaraistaiḥ svayamprabhā .
pratyuvāca tataḥ sarvānidaṃ vānarayūthapam .. 18..

sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām .
carantyā mama dharmeṇa na kāryamiha kena cit .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).