.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 52

evamuktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam .
uvāca hanumānvākyaṃ tāmaninditaceṣṭitām .. 1..

śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi .
yaḥ kṛtaḥ samayo.asmākaṃ sugrīveṇa mahātmanā .
sa tu kālo vyatikrānto bile ca parivartatām .. 2..

sā tvamasmādbilādghorāduttārayitumarhasi .. 3..

tasmātsugrīvavacanādatikrāntāngatāyuṣaḥ .
trātumarhasi naḥ sarvānsugrīvabhayaśaṅkitān .. 4..

mahacca kāryamasmābhiḥ kartavyaṃ dharmacāriṇi .
taccāpi na kṛtaṃ kāryamasmābhiriha vāsibhiḥ .. 5..

evamuktā hanumatā tāpasī vākyamabravīt .
jīvatā duṣkaraṃ manye praviṣṭena nivartitum .. 6..

tapasastu prabhāvena niyamopārjitena ca .
sarvāneva bilādasmāduddhariṣyāmi vānarān .. 7..

nimīlayata cakṣūṃṣi sarve vānarapuṅgavāḥ .
na hi niṣkramituṃ śakyamanimīlitalocanaiḥ .. 8..

tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ .
sahasā pidadhurdṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ .. 9..

vānarāstu mahātmāno hastaruddhamukhāstadā .
nimeṣāntaramātreṇa bilāduttāritāstayā .. 10..

tatastānvānarānsarvāṃstāpasī dharmacāriṇī .
niḥsṛtānviṣamāttasmātsamāśvāsyedamabravīt .. 11..

eṣa vindhyo giriḥ śrīmānnānādrumalatāyutaḥ .
eṣa prasavaṇaḥ śailaḥ sāgaro.ayaṃ mahodadhiḥ .. 12..

svasti vo.astu gamiṣyāmi bhavanaṃ vānararṣabhāḥ .
ityuktvā tadbilaṃ śrīmatpraviveśa svayamprabhā .. 13..

tataste dadṛśurghoraṃ sāgaraṃ varuṇālayam .
apāramabhigarjantaṃ ghorairūrmibhirākulam .. 14..

mayasya māyā vihitaṃ giridurgaṃ vicinvatām .
teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ .. 15..

vindhyasya tu gireḥ pāde samprapuṣpitapādape .
upaviśya mahābhāgāścintāmāpedire tadā .. 16..

tataḥ puṣpātibhārāgrā.Nllatāśatasamāvṛtān .
drumānvāsantikāndṛṣṭvā babhūvurbhayaśaṅkitāḥ .. 17..

te vasantamanuprāptaṃ prativedya parasparam .
naṣṭasandeśakālārthā nipeturdharaṇītale .. 18..

sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ .
yuvarājo mahāprājña aṅgado vākyamabravīt .. 19..

śāsanātkapirājasya vayaṃ sarve vinirgatāḥ .
māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate .. 20..

tasminnatīte kāle tu sugrīveṇa kṛte svayam .
prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām .. 21..

tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ .
na kṣamiṣyati naḥ sarvānaparādhakṛto gatān .. 22..

apravṛttau ca sītāyāḥ pāpameva kariṣyati .
tasmātkṣamamihādyaiva prāyopaviśanaṃ hi naḥ .. 23..

tyaktvā putrāṃśca dārāṃśca dhanāni ca gṛhāṇi ca .
yāvanna ghātayedrājā sarvānpratigatānitaḥ .
vadhenāpratirūpeṇa śreyānmṛtyurihaiva naḥ .. 24..

na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ .
narendreṇābhiṣikto.asmi rāmeṇākliṣṭakarmaṇā .. 25..

sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam .
ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ .. 26..

kiṃ me suhṛdbhirvyasanaṃ paśyadbhirjīvitāntare .
ihaiva prāyamāsiṣye puṇye sāgararodhasi .. 27..

etacchrutvā kumāreṇa yuvarājena bhāṣitam .
sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyamabruvan .. 28..

tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaśca rāghavaḥ .
adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃśca samāgatān .. 29..

rāghavapriyakāmārthaṃ ghātayiṣyatyasaṃśayam .
na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ .. 30..

plavaṅgamānāṃ tu bhayārditānāṃ
śrutvā vacastāra idaṃ babhāṣe .
alaṃ viṣādena bilaṃ praviśya
vasāma sarve yadi rocate vaḥ .. 31..

idaṃ hi māyā vihitaṃ sudurgamaṃ
prabhūtavṛkṣodakabhojyapeyam .
ihāsti no naiva bhayaṃ purandarān
na rāghavādvānararājato.api vā .. 32..

śrutvāṅgadasyāpi vaco.anukūlam
ūcuśca sarve harayaḥ pratītāḥ .
yathā na hanyema tathāvidhānam
asaktamadyaiva vidhīyatāṃ naḥ .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).