.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 53

tathā bruvati tāre tu tārādhipativarcasi .
atha mene hṛtaṃ rājyaṃ hanumānaṅgadena tat .. 1..

buddhyā hyaṣṭāṅgayā yuktaṃ caturbalasamanvitam .
caturdaśaguṇaṃ mene hanumānvālinaḥ sutam .. 2..

āpūryamāṇaṃ śaśvacca tejobalaparākramaiḥ .
śaśinaṃ śuklapakṣādau vardhamānamiva śriyā .. 3..

bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ .
śuśrūṣamāṇaṃ tārasya śukrasyeva purandaram .. 4..

bharturarthe pariśrāntaṃ sarvaśāstraviśāradam .
abhisandhātumārebhe hanumānaṅgadaṃ tataḥ .. 5..

sa caturṇāmupāyānāṃ tṛtīyamupavarṇayan .
bhedayāmāsa tānsarvānvānarānvākyasampadā .. 6..

teṣu sarveṣu bhinneṣu tato.abhīṣayadaṅgadam .
bhīṣaṇairbahubhirvākyaiḥ kopopāyasamanvitaiḥ .. 7..

tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram .
dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā .. 8..

nityamasthiracittā hi kapayo haripuṅgava .
nājñāpyaṃ viṣahiṣyanti putradārānvinā tvayā .. 9..

tvāṃ naite hyanuyuñjeyuḥ pratyakṣaṃ pravadāmi te .
yathāyaṃ jāmbavānnīlaḥ suhotraśca mahākapiḥ .. 10..

na hyahaṃ ta ime sarve sāmadānādibhirguṇaiḥ .
daṇḍena na tvayā śakyāḥ sugrīvādapakarṣitum .. 11..

vigṛhyāsanamapyāhurdurbalena balīyasaḥ .
ātmarakṣākarastasmānna vigṛhṇīta durbalaḥ .. 12..

yāṃ cemāṃ manyase dhātrīmetadbilamiti śrutam .
etallakṣmaṇabāṇānāmīṣatkāryaṃ vidāraṇe .. 13..

svalpaṃ hi kṛtamindreṇa kṣipatā hyaśaniṃ purā .
lakṣmaṇo niśitairbāṇairbhindyātpatrapuṭaṃ yathā .
lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ .. 14..

avasthāne yadaiva tvamāsiṣyasi parantapa .
tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ .. 15..

smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ .
kheditā duḥkhaśayyābhistvāṃ kariṣyanti pṛṣṭhataḥ .. 16..

sa tvaṃ hīnaḥ suhṛdbhiśca hitakāmaiśca bandhubhiḥ .
tṛṇādapi bhṛśodvignaḥ spandamānādbhaviṣyasi .. 17..

na ca jātu na hiṃsyustvāṃ ghorā lakṣmaṇasāyakāḥ .
apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ .. 18..

asmābhistu gataṃ sārdhaṃ vinītavadupasthitam .
ānupūrvyāttu sugrīvo rājye tvāṃ sthāpayiṣyati .. 19..

dharmakāmaḥ pitṛvyaste prītikāmo dṛḍhavrataḥ .
śuciḥ satyapratijñaśca nā tvāṃ jātu jighāṃsati .. 20..

priyakāmaśca te mātustadarthaṃ cāsya jīvitam .
tasyāpatyaṃ ca nāstyanyattasmādaṅgada gamyatām .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).