.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 54

śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam .
svāmisatkārasaṃyuktamaṅgado vākyamabravīt .. 1..

sthairyaṃ sarvātmanā śaucamānṛśaṃsyamathārjavam .
vikramaiścaiva dhairyaṃ ca sugrīve nopapadyate .. 2..

bhrāturjyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām .
dharmeṇa mātaraṃ yastu svīkaroti jugupsitaḥ .. 3..

kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā .
yuddhāyābhiniyuktena bilasya pihitaṃ mukham .. 4..

satyātpāṇigṛhītaśca kṛtakarmā mahāyaśāḥ .
vismṛto rāghavo yena sa kasya sukṛtaṃ smaret .. 5..

lakṣmaṇasya bhayādyena nādharmabhayabhīruṇā .
ādiṣṭā mārgituṃ sītāṃ dharmamasminkathaṃ bhavet .. 6..

tasminpāpe kṛtaghne tu smṛtihīne calātmani .
āryaḥ ko viśvasejjātu tatkulīno jijīviṣuḥ .. 7..

rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo.api vā .
kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati .. 8..

bhinnamantro.aparāddhaśca hīnaśaktiḥ kathaṃ hyaham .
kiṣkindhāṃ prāpya jīveyamanātha iva durbalaḥ .. 9..

upāṃśudaṇḍena hi māṃ bandhanenopapādayet .
śaṭhaḥ krūro nṛśaṃsaśca sugrīvo rājyakāraṇāt .. 10..

bandhanāccāvasādānme śreyaḥ prāyopaveśanam .
anujānīta māṃ sarve gṛhāngacchantu vānarāḥ .. 11..

ahaṃ vaḥ pratijānāmi na gamiṣyāmyahaṃ purīm .
ihaiva prāyamāsiṣye śreyo maraṇameva me .. 12..

abhivādanapūrvaṃ tu rājā kuśalameva ca .
vācyastato yavīyānme sugrīvo vānareśvaraḥ .. 13..

ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me .
mātaraṃ caiva me tārāmāśvāsayitumarhatha .. 14..

prakṛtyā priyaputrā sā sānukrośā tapasvinī .
vinaṣṭaṃ māmiha śrutvā vyaktaṃ hāsyati jīvitam .. 15..

etāvaduktvā vacanaṃ vṛddhānapyabhivādya ca .
saṃviveśāṅgado bhūmau rudandarbheṣu durmanāḥ .. 16..

tasya saṃviśatastatra rudanto vānararṣabhāḥ .
nayanebhyaḥ pramumucuruṣṇaṃ vai vāriduḥkhitāḥ .. 17..

sugrīvaṃ caiva nindantaḥ praśaṃsantaśca vālinam .
parivāryāṅgado sarve vyavasyanprāyamāsitum .. 18..

mataṃ tadvāliputrasya vijñāya plavagarṣabhāḥ .
upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan .
dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ .. 19..

sa saṃviśadbhirbahubhirmahīdharo
mahādrikūṭapramitaiḥ plavaṅgamaiḥ .. 20..

babhūva saṃnāditanirjharāntaro
bhṛśaṃ nadadbhirjaladairivolbaṇaiḥ .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).