.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 55

upaviṣṭāstu te sarve yasminprāyaṃ giristhale .
harayo gṛdhrarājaśca taṃ deśamupacakrame .. 1..

sāmpātirnāma nāmnā tu cirajīvī vihaṅgamaḥ .
bhrātā jaṭāyuṣaḥ śrīmānprakhyātabalapauruṣaḥ .. 2..

kandarādabhiniṣkramya sa vindhyasya mahāgireḥ .
upaviṣṭānharīndṛṣṭvā hṛṣṭātmā giramabravīt .. 3..

vidhiḥ kila naraṃ loke vidhānenānuvartate .
yathāyaṃ vihito bhakṣyaścirānmahyamupāgataḥ .. 4..

paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam .
uvācaivaṃ vacaḥ pakṣī tānnirīkṣya plavaṅgamān .. 5..

tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ .
aṅgadaḥ paramāyasto hanūmantamathābravīt .. 6..

paśya sītāpadeśena sākṣādvaivasvato yamaḥ .
imaṃ deśamanuprāpto vānarāṇāṃ vipattaye .. 7..

rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam .
harīṇāmiyamajñātā vipattiḥ sahasāgatā .. 8..

vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā .
gṛdhrarājena yattatra śrutaṃ vastadaśeṣataḥ .. 9..

tathā sarvāṇi bhūtāni tiryagyonigatānyapi .
priyaṃ kurvanti rāmasya tyaktvā prāṇānyathā vayam .. 10..

rāghavārthe pariśrāntā vayaṃ santyaktajīvitāḥ .
kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm .. 11..

sa sukhī gṛdhrarājastu rāvaṇena hato raṇe .
muktaśca sugrīvabhayādgataśca paramāṃ gatim .. 12..

jaṭāyuṣo vināśena rājño daśarathasya ca .
haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ .. 13..

rāmalakṣmaṇayorvāsāmaraṇye saha sītayā .
rāghavasya ca bāṇena vālinaśca tathā vadhaḥ .. 14..

rāmakopādaśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ .
kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam .. 15..

tattu śrutvā tadā vākyamaṅgadasya mukhodgatam .
abravīdvacanaṃ gṛdhrastīkṣṇatuṇḍo mahāsvanaḥ .. 16..

ko.ayaṃ girā ghoṣayati prāṇaiḥ priyatarasya me .
jaṭāyuṣo vadhaṃ bhrātuḥ kampayanniva me manaḥ .. 17..

kathamāsījjanasthāne yuddhaṃ rākṣasagṛdhrayoḥ .
nāmadheyamidaṃ bhrātuścirasyādya mayā śrutam .. 18..

yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ .
tadiccheyamahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ .. 19..

bhrāturjaṭāyuṣastasya janasthānanivāsinaḥ .
tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham .
yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ .. 20..

sūryāṃśudagdhapakṣatvānna śaknomi visarpitum .
iccheyaṃ parvatādasmādavatartumarindamāḥ .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).