.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 56

śokādbhraṣṭasvaramapi śrutvā te hariyūthapāḥ .
śraddadhurnaiva tadvākyaṃ karmaṇā tasya śaṅkitāḥ .. 1..

te prāyamupaviṣṭāstu dṛṣṭvā gṛdhraṃ plavaṅgamāḥ .
cakrurbuddhiṃ tadā raudrāṃ sarvānno bhakṣayiṣyati .. 2..

sarvathā prāyamāsīnānyadi no bhakṣayiṣyati .
kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhimito gatāḥ .. 3..

etāṃ buddhiṃ tataścakruḥ sarve te vānararṣabhāḥ .
avatārya gireḥ śṛṅgādgṛdhramāhāṅgadastadā .. 4..

babhūvurkṣarajo nāma vānarendraḥ pratāpavān .
mamāryaḥ pārthivaḥ pakṣindhārmikau tasya cātmajau .. 5..

sugrīvaścaiva valī ca putrāvoghabalāvubhau .
loke viśrutakarmābhūdrājā vālī pitā mama .. 6..

rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ .
rāmo dāśarathiḥ śrīmānpraviṣṭo daṇḍakāvanam .. 7..

lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā .
piturnideśanirato dharmyaṃ panthānamāśritaḥ .
tasya bhāryā janasthānādrāvaṇena hṛtā balāt .. 8..

rāmasya ca piturmitraṃ jaṭāyurnāma gṛdhrarāṭ .
dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā .. 9..

rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm .
pariśrāntaśca vṛddhaśca rāvaṇena hato raṇe .. 10..

evaṃ gṛdhro hatastena rāvaṇena bahīyasā .
saṃskṛtaścāpi rāmeṇa gataśca gatimuttamām .. 11..

tato mama pitṛvyeṇa sugrīveṇa mahātmanā .
cakāra rāghavaḥ sakhyaṃ so.avadhītpitaraṃ mama .. 12..

māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha .
nihatya vālinaṃ rāmastatastamabhiṣecayat .. 13..

sa rājye sthāpitastena sugrīvo vānareśvaraḥ .
rājā vānaramukhyānāṃ yena prasthāpitā vayam .. 14..

evaṃ rāmaprayuktāstu mārgamāṇāstatastataḥ .
vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva .. 15..

te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ .
ajñānāttu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam .. 16..

mayasya māyā vihitaṃ tadbilaṃ ca vicinvatām .
vyatītastatra no māso yo rājñā sāmayaḥ kṛtaḥ .. 17..

te vayaṃ kapirājasya sarve vacanakāriṇaḥ .
kṛtāṃ saṃsthāmatikrāntā bhayātprāyamupāsmahe .. 18..

kruddhe tasmiṃstu kākutsthe sugrīve ca salakṣmaṇe .
gatānāmapi sarveṣāṃ tatra no nāsti jīvitam .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).