.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 57

ityuktaḥ karuṇaṃ vākyaṃ vānaraistyaktajīvitaiḥ .
sabāṣpo vānarāngṛdhraḥ pratyuvāca mahāsvanaḥ .. 1..

yavīyānmama sa bhrātā jaṭāyurnāma vānarāḥ .
yamākhyāta hataṃ yuddhe rāvaṇena balīyasā .. 2..

vṛddhabhāvādapakṣatvācchṛṇvaṃstadapi marṣaye .
na hi me śaktiradyāsti bhrāturvairavimokṣaṇe .. 3..

purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau .
ādityamupayātau svo jvalantaṃ raśmimālinam .. 4..

āvṛtyākāśamārgeṇa javena sma gatau bhṛśam .
madhyaṃ prāpte ca sūrye ca jaṭāyuravasīdati .. 5..

tamahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhirarditam .
pakṣābhyaṃ chādayāmāsa snehātparamavihvalam .. 6..

nirdagdhapakṣaḥ patito vindhye.ahaṃ vānarottamāḥ .
ahamasminvasanbhrātuḥ pravṛttiṃ nopalakṣaye .. 7..

jaṭāyuṣastvevamukto bhrātrā sampātinā tadā .
yuvarājo mahāprājñaḥ pratyuvācāṅgadastadā .. 8..

jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā .
ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ .. 9..

adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam .
antike yadi vā dūre yadi jānāsi śaṃsa naḥ .. 10..

tato.abravīnmahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ .
ātmānurūpaṃ vacanaṃ vānarānsampraharṣayan .. 11..

nirdagdhapakṣo gṛdhro.ahaṃ gatavīryaḥ plavaṅgamāḥ .
vāṅmātreṇa tu rāmasya kariṣye sāhyamuttamam .. 12..

jānāmi vāruṇāllokānviṣṇostraivikramānapi .
devāsuravimardāṃśca amṛtasya ca manthanam .. 13..

rāmasya yadidaṃ kāryaṃ kartavyaṃ prathamaṃ mayā .
jarayā ca hṛtaṃ tejaḥ prāṇāśca śithilā mama .. 14..

taruṇī rūpasampannā sarvābharaṇabhūṣitā .
hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā .. 15..

krośantī rāma rāmeti lakṣmaṇeti ca bhāminī .
bhūṣaṇānyapavidhyantī gātrāṇi ca vidhunvatī .. 16..

sūryaprabheva śailāgre tasyāḥ kauśeyamuttamam .
asite rākṣase bhāti yathā vā taḍidambude .. 17..

tāṃ tu sītāmahaṃ manye rāmasya parikīrtanāt .
śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ .. 18..

putro viśravasaḥ sākṣādbhrātā vaiśravaṇasya ca .
adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākasaḥ .. 19..

ito dvīpe samudrasya sampūrṇe śatayojane .
tasmi.Nllaṅkā purī ramyā nirmitā viśvakarmaṇā .. 20..

tasyāṃ vasati vaidehī dīnā kauśeyavāsinī .
rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā .. 21..

janakasyātmajāṃ rājñastasyāṃ drakṣyatha maithilīm .
laṅkāyāmatha guptāyāṃ sāgareṇa samantataḥ .. 22..

samprāpya sāgarasyāntaṃ sampūrṇaṃ śatayojanam .
āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam .. 23..

tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṅgamāḥ .
jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha .. 24..

ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ .
dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ .. 25..

bhāsāstṛtīyaṃ gacchanti krauñcāśca kuraraiḥ saha .
śyenāścaturthaṃ gacchanti gṛdhrā gacchanti pañcamam .. 26..

balavīryopapannānāṃ rūpayauvanaśālinām .
ṣaṣṭhastu panthā haṃsānāṃ vainateyagatiḥ parā .
vainateyācca no janma sarveṣāṃ vānararṣabhāḥ .. 27..

garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ .
ihastho.ahaṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā .. 28..

asmākamapi sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā .
tasmādāhāravīryeṇa nisargeṇa ca vānarāḥ .
āyojanaśatātsāgrādvayaṃ paśyāma nityaśaḥ .. 29..

asmākaṃ vihitā vṛttirnisārgeṇa ca dūrataḥ .
vihitā pādamūle tu vṛttiścaraṇayodhinām .. 30..

upāyo dṛśyatāṃ kaścillaṅghane lavaṇāmbhasaḥ .
abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha .. 31..

samudraṃ netumicchāmi bhavadbhirvaruṇālayam .
pradāsyāmyudakaṃ bhrātuḥ svargatasya mahātmanaḥ .. 32..

tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ .
nirdagdhapakṣaṃ sampātiṃ vānarāḥ sumahaujasaḥ .. 33..

punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram .
babhūvurvānarā hṛṣṭāḥ pravṛttimupalabhya te .. 34..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).