.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 59

tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ .
upaviṣṭā girau durge parivārya samantataḥ .. 1..

tamaṅgadamupāsīnaṃ taiḥ sarvairharibhirvṛtam .
janitapratyayo harṣātsampātiḥ punarabravīt .. 2..

kṛtvā niḥśabdamekāgrāḥ śṛṇvantu harayo mama .
tattvaṃ saṅkīrtayiṣyāmi yathā jānāmi maithilīm .. 3..

asya vindhyasya śikhare patito.asmi purā vane .
sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ .. 4..

labdhasaṃjñastu ṣaḍrātrādvivaśo vihvalanniva .
vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana .. 5..

tatastu sāgarāñśailānnadīḥ sarvāḥ sarāṃsi ca .
vanānyaṭavideśāṃśca samīkṣya matirāgamat .. 6..

hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān .
dakṣiṇasyodadhestīre vindhyo.ayamiti niścitaḥ .. 7..

āsīccātrāśramaṃ puṇyaṃ surairapi supūjitam .
ṛṣirniśākaro nāma yasminnugratapābhavat .. 8..

aṣṭau varṣasahasrāṇi tenāsminnṛṣiṇā vinā .
vasato mama dharmajñāḥ svargate tu niśākare .. 9..

avatīrya ca vindhyāgrātkṛcchreṇa viṣamācchanaiḥ .
tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punarāgataḥ .. 10..

tamṛṣiṃ draṣṭu kāmo.asmi duḥkhenābhyāgato bhṛśam .
jaṭāyuṣā mayā caiva bahuśo.abhigato hi saḥ .. 11..

tasyāśramapadābhyāśe vavurvātāḥ sugandhinaḥ .
vṛkṣo nāpuṣpitaḥ kaścidaphalo vā na dṛśyate .. 12..

upetya cāśramaṃ puṇyaṃ vṛkṣamūlamupāśritaḥ .
draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram .. 13..

athāpaśyamadūrasthamṛṣiṃ jvalitatejasaṃ .
kṛtābhiṣekaṃ durdharṣamupāvṛttamudaṅmukham .. 14..

tamṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ .
parivāryopagacchanti dātāraṃ prāṇino yathā .. 15..

tataḥ prāptamṛṣiṃ jñātvā tāni sattvāni vai yayuḥ .
praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam .. 16..

ṛṣistu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaścāśramaṃ punaḥ .
muhūrtamātrānniṣkramya tataḥ kāryamapṛcchata .. 17..

saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate .
agnidagdhāvimau pakṣau tvakcaiva vraṇitā tava .. 18..

dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave .
gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau .. 19..

jyeṣṭhastvaṃ tu ca sampātirjaṭāyuranujastava .
mānuṣaṃ rūpamāsthāya gṛhṇītāṃ caraṇau mama .. 20..

kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham .
daṇḍo vāyaṃ dhṛtaḥ kena sarvamākhyāhi pṛcchataḥ .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).