.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 6

ayamākhyāti me rāma sacivo mantrisattamaḥ .
hanumānyannimittaṃ tvaṃ nirjanaṃ vanamāgataḥ .. 1..

lakṣmaṇena saha bhrātrā vasataś ca vane tava .
rakṣasāpahṛtā bhāryā maithilī janakātmajā .. 2..

tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā .
antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam .. 3..

bhāryāviyogajaṃ duḥkhaṃ nacirāttvaṃ vimokṣyase .
ahaṃ tāmānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā .. 4..

rasātale vā vartantīṃ vartantīṃ vā nabhastale .
ahamānīya dāsyāmi tava bhāryāmarindama .. 5..

idaṃ tathyaṃ mama vacastvamavehi ca rāghava .
tyaja śokaṃ mahābāho tāṃ kāntāmānayāmi te .. 6..

anumānāttu jānāmi maithilī sā na saṃśayaḥ .
hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā .. 7..

krośantī rāma rāmeti lakṣmaṇeti ca visvaram .
sphurantī rāvaṇasyāṅke pannagendravadhūryathā .. 8..

ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam .
uttarīyaṃ tayā tyaktaṃ śubhānyābharaṇāni ca .. 9..

tānyasmābhirgṛhītāni nihitāni ca rāghava .
ānayiṣyāmyahaṃ tāni pratyabhijñātumarhasi .. 10..

tamabravīttato rāmaḥ sugrīvaṃ priyavādinam .
ānayasva sakhe śīghraṃ kimarthaṃ pravilambase .. 11..

evamuktastu sugrīvaḥ śailasya gahanāṃ guhām .
praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā .. 12..

uttarīyaṃ gṛhītvā tu śubhānyābharaṇāni ca .
idaṃ paśyeti rāmāya darśayāmāsa vānaraḥ .. 13..

tato gṛhītvā tadvāsaḥ śubhānyābharaṇāni ca .
abhavadbāṣpasaṃruddho nīhāreṇeva candramāḥ .. 14..

sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ .
hā priyeti rudandhairyamutsṛjya nyapatatkṣitau .. 15..

hṛdi kṛtvā sa bahuśastamalaṅkāramuttamam .
niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ .. 16..

avicchinnāśruvegastu saumitriṃ vīkṣya pārśvataḥ .
paridevayituṃ dīnaṃ rāmaḥ samupacakrame .. 17..

paśya lakṣmaṇa vaidehyā santyaktaṃ hriyamāṇayā .
uttarīyamidaṃ bhūmau śarīrādbhūṣaṇāni ca .. 18..

śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā .
utsṛṣṭaṃ bhūṣaṇamidaṃ tathārūpaṃ hi dṛśyate .. 19..

brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā .
rakṣasā raudrarūpeṇa mama prāṇasamā priyā .. 20..

kva vā vasati tadrakṣo mahadvyasanadaṃ mama .
yannimittamahaṃ sarvānnāśayiṣyāmi rākṣasān .. 21..

haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam .
ātmano jīvitāntāya mṛtyudvāramapāvṛtam .. 22..

mama dayitatamā hṛtā vanād
rajanicareṇa vimathya yena sā .
kathaya mama ripuṃ tamadya vai
pravagapate yamasaṃnidhiṃ nayāmi .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).