.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 60

tatastaddāruṇaṃ karma duṣkaraṃ sāhasātkṛtam .
ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā .. 1..

bhagavanvraṇayuktatvāllajjayā cākulendriyaḥ .
pariśrānto na śaknomi vacanaṃ paribhāṣitum .. 2..

ahaṃ caiva jaṭāyuśca saṅgharṣāddarpamohitau .
ākāśaṃ patitau vīrau jighāsantau parākramam .. 3..

kailāsaśikhare baddhvā munīnāmagrataḥ paṇam .
raviḥ syādanuyātavyo yāvadastaṃ mahāgirim .. 4..

athāvāṃ yugapatprāptāvapaśyāva mahītale .
rathacakrapramāṇāni nagarāṇi pṛthakpṛthak .. 5..

kva cidvāditraghoṣāṃśca brahmaghoṣāṃśca śuśruva .
gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ .. 6..

tūrṇamutpatya cākāśamādityapathamāsthitau .
āvāmālokayāvastadvanaṃ śādvalasaṃsthitam .. 7..

upalairiva sañcannā dṛśyate bhūḥ śiloccayaiḥ .
āpagābhiśca saṃvītā sūtrairiva vasundharā .. 8..

himavāṃścaiva vindhyaśca meruśca sumahānnagaḥ .
bhūtale samprakāśante nāgā iva jalāśaye .. 9..

tīvrasvedaśca khedaśca bhayaṃ cāsīttadāvayoḥ .
samāviśata mohaśca mohānmūrchā ca dāruṇā .. 10..

na digvijñāyate yāmyā nāgenyā na ca vāruṇī .
yugānte niyato loko hato dagdha ivāgninā .. 11..

yatnena mahatā bhūyo raviḥ samavalokitaḥ .
tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau .. 12..

jaṭāyurmāmanāpṛcchya nipapāta mahīṃ tataḥ .
taṃ dṛṣṭvā tūrṇamākāśādātmānaṃ muktavānaham .. 13..

pakṣibhyāṃ ca mayā gupto jaṭāyurna pradahyata .
pramādāttatra nirdagdhaḥ patanvāyupathādaham .. 14..

āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam .
ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ .. 15..

rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca .
sarvathā martumevecchanpatiṣye śikharādgireḥ .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).