.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 61

evamuktvā muniśreṣṭhamarudaṃ duḥkhito bhṛśam .
atha dhyātvā muhūrtaṃ tu bhagavānidamabravīt .. 1..

pakṣau ca te prapakṣau ca punaranyau bhaviṣyataḥ .
cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te .. 2..

purāṇe sumahatkāryaṃ bhaviṣyaṃ hi mayā śrutam .
dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama .. 3..

rājā daśaratho nāma kaścidikṣvākunandanaḥ .
tasya putro mahātejā rāmo nāma bhaviṣyati .. 4..

araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati .
tasminnarthe niyuktaḥ sanpitrā satyaparākramaḥ .. 5..

nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati .
rākṣasendro janasthānādavadhyaḥ suradānavaiḥ .. 6..

sā ca kāmaiḥ pralobhyantī bhakṣyairbhojyaiśca maithilī .
na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī .. 7..

paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ .
yadannamamṛtaprakhyaṃ surāṇām api durlabham .. 8..

tadannaṃ maithilī prāpya vijñāyendrādidaṃ tviti .
agramuddhṛtya rāmāya bhūtale nirvapiṣyati .. 9..

yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ .
devatvaṃ gatayorvāpi tayorannamidaṃ tviti .. 10..

eṣyantyanveṣakāstasyā rāmadūtāḥ plavaṅgamāḥ .
ākhyeyā rāmamahiṣī tvayā tebhyo vihaṅgama .. 11..

sarvathā tu na gantavyamīdṛśaḥ kva gamiṣyasi .
deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase .. 12..

utsaheyamahaṃ kartumadyaiva tvāṃ sapakṣakam .
ihasthastvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi .. 13..

tvayāpi khalu tatkāryaṃ tayośca nṛpaputrayoḥ .
brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca .. 14..

icchāmyahamapi draṣṭuṃ bhrātaru rāmalakṣmaṇau .
necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).