.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 62

etairanyaiśca bahubhirvākyairvākyaviśāradaḥ .
māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svamāśramam .. 1..

kandarāttu visarpitvā parvatasya śanaiḥ śanaiḥ .
ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye .. 2..

adya tvetasya kālasya sāgraṃ varṣaśataṃ gatam .
deśakālapratīkṣo.asmi hṛdi kṛtvā munervacaḥ .. 3..

mahāprasthānamāsādya svargate tu niśākare .
māṃ nirdahati santāpo vitarkairbahubhirvṛtam .. 4..

utthitāṃ maraṇe buddhiṃ muni vākyairnivartaye .
buddhiryā tena me dattā prāṇasaṃrakṣaṇāya tu .
sā me.apanayate duḥkhaṃ dīptevāgniśikhā tamaḥ .. 5..

budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ .
putraḥ santarjito vāgbhirna trātā maithilī katham .. 6..

tasyā vilapitaṃ śrutvā tau ca sītā vinākṛtau .
na me daśarathasnehātputreṇotpāditaṃ priyam .. 7..

tasya tvevaṃ bruvāṇasya sampātervānaraiḥ saha .
utpetatustadā pakṣau samakṣaṃ vanacāriṇām .. 8..

sa dṛṣṭvā svāṃ tanuṃ pakṣairudgatairaruṇacchadaiḥ .
praharṣamatulaṃ lebhe vānarāṃścedamabravīt .. 9..

niśākarasya maharṣeḥ prabhāvādamitātmanaḥ .
ādityaraśminirdagdhau pakṣau me punarutthitau .. 10..

yauvane vartamānasya mamāsīdyaḥ parākramaḥ .
tamevādyāvagacchāmi balaṃ pauruṣameva ca .. 11..

sarvathā kriyatāṃ yatnaḥ sītāmadhigamiṣyatha .
pakṣalābho mamāyaṃ vaḥ siddhipratyaya kārakaḥ .. 12..

ityuktvā tānharīnsarvānsampātiḥ patatāṃ varaḥ .
utpapāta gireḥ śṛṅgājjijñāsuḥ khagamo gatim .. 13..

tasya tadvacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ .
babhūvurhariśārdūlā vikramābhyudayonmukhāḥ .. 14..

atha pavanasamānavikramāḥ
plavagavarāḥ pratilabdha pauruṣāḥ .
abhijidabhimukhāṃ diśaṃ yayur
janakasutā parimārgaṇonmukhāḥ .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).