.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 63

ākhyātā gṛdhrarājena samutpatya plavaṅgamāḥ .
saṅgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ .. 1..

sampātervacanaṃ śrutvā harayo rāvaṇakṣayam .
hṛṣṭāḥ sāgaramājagmuḥ sītādarśanakāṅkṣiṇaḥ .. 2..

abhikramya tu taṃ deśaṃ dadṛśurbhīmavikramāḥ .
kṛtsnaṃ lokasya mahataḥ pratibimbamiva sthitam .. 3..

dakṣiṇasya samudrasya samāsādyottarāṃ diśam .
saṃniveśaṃ tataścakruḥ sahitā vānarottamāḥ .. 4..

sattvairmahadbhirvikṛtaiḥ krīḍadbhirvividhairjale .
vyāttāsyaiḥ sumahākāyairūrmibhiśca samākulam .. 5..

prasuptamiva cānyatra krīḍantamiva cānyataḥ .
kva citparvatamātraiśca jalarāśibhirāvṛtam .. 6..

saṅkulaṃ dānavendraiśca pātālatalavāsibhiḥ .
romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ .. 7..

ākāśamiva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ .
viṣeduḥ sahasā sarve kathaṃ kāryamiti bruvan .. 8..

viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt .
āśvāsayāmāsa harīnbhayārtānharisattamaḥ .. 9..

na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ .
viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ .. 10..

viṣādo.ayaṃ prasahate vikrame paryupasthite .
tejasā tasya hīnasya puruṣārtho na sidhyati .. 11..

tasyāṃ rātryāṃ vyatītāyāmaṅgado vānaraiḥ saha .
harivṛddhaiḥ samāgamya punarmantramamantrayat .. 12..

sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau .
vāsavaṃ parivāryeva marutāṃ vāhinī sthitā .. 13..

ko.anyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet .
anyatra vālitanayādanyatra ca hanūmataḥ .. 14..

tatastānharivṛddhāṃśca tacca sainyamarindamaḥ .
anumānyāṅgadaḥ śrīmānvākyamarthavadabravīt .. 15..

ka idānīṃ mahātejā laṅghayiṣyati sāgaram .
kaḥ kariṣyati sugrīvaṃ satyasandhamarindamam .. 16..

ko vīro yojanaśataṃ laṅghayeta plavaṅgamāḥ .
imāṃśca yūthapānsarvānmocayetko mahābhayāt .. 17..

kasya prasādāddārāṃśca putrāṃścaiva gṛhāṇi ca .
ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam .. 18..

kasya prasādādrāmaṃ ca lakṣmaṇaṃ ca mahābalam .
abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam .. 19..

yadi kaścitsamartho vaḥ sāgaraplavane hariḥ .
sa dadātviha naḥ śīghraṃ puṇyāmabhayadakṣiṇām .. 20..

aṅgadasya vacaḥ śrutvā na kaścitkiṃ cidabravīt .
stimitevābhavatsarvā sā tatra harivāhinī .. 21..

punarevāṅgadaḥ prāha tānharīnharisattamaḥ .
sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ .. 22..

vyapadeśya kule jātāḥ pūjitāścāpyabhīkṣṇaśaḥ .
na hi vo gamane saṅgaḥ kadā cidapi kasya cit .. 23..

bruvadhvaṃ yasya yā śaktirgamane plavagarṣabhāḥ .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).