.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 64

tato.aṅgadavacaḥ śrutvā sarve te vānarottamāḥ .
svaṃ svaṃ gatau samutsāhamāhustatra yathākramam .. 1..

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ .
maindaśca dvividaścaiva suṣeṇo jāmbavāṃstathā .. 2..

ābabhāṣe gajastatra plaveyaṃ daśayojanam .
gavākṣo yojanānyāha gamiṣyāmīti viṃśatim .. 3..

gavayo vānarastatra vānarāṃstānuvāca ha .
triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṅgamāḥ .. 4..

śarabho vānarastatra vānarāṃstānuvāca ha .
catvāriṃśadgamiṣyāmi yojanānāṃ na saṃśayaḥ .. 5..

vānarāṃstu mahātejā abravīdgandhamādanaḥ .
yojanānāṃ gamiṣyāmi pañcāśattu na saṃśayaḥ .. 6..

maindastu vānarastatra vānarāṃstānuvāca ha .
yojanānāṃ paraṃ ṣaṣṭimahaṃ plavitumutsahe .. 7..

tatastatra mahātejā dvividaḥ pratyabhāṣata .
gamiṣyāmi na sandehaḥ saptatiṃ yojanānyaham .. 8..

suṣeṇastu hariśreṣṭhaḥ proktavānkapisattamān .
aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ .. 9..

teṣāṃ kathayatāṃ tatra sarvāṃstānanumānya ca .
tato vṛddhatamasteṣāṃ jāmbavānpratyabhāṣata .. 10..

pūrvamasmākamapyāsītkaścidgatiparākramaḥ .
te vayaṃ vayasaḥ pāramanuprāptāḥ sma sāmpratam .. 11..

kiṃ tu naivaṃ gate śakyamidaṃ kāryamupekṣitum .
yadarthaṃ kapirājaśca rāmaśca kṛtaniścayau .. 12..

sāmprataṃ kālabhedena yā gatistāṃ nibodhata .
navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ .. 13..

tāṃśca sarvānhariśreṣṭhāñjāmbavānpunarabravīt .
na khalvetāvadevāsīdgamane me parākramaḥ .. 14..

mayā mahābalaiścaiva yajñe viṣṇuḥ sanātanaḥ .
pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇastrivikramaḥ .. 15..

sa idānīmahaṃ vṛddhaḥ plavane mandavikramaḥ .
yauvane ca tadāsīnme balamapratimaṃ paraiḥ .. 16..

sampratyetāvatīṃ śaktiṃ gamane tarkayāmyaham .
naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati .. 17..

athottaramudārārthamabravīdaṅgadastadā .
anumānya mahāprājño jāmbavantaṃ mahākapim .. 18..

ahametadgamiṣyāmi yojanānāṃ śataṃ mahat .
nivartane tu me śaktiḥ syānna veti na niścitam .. 19..

tamuvāca hariśreṣṭho jāmbavānvākyakovidaḥ .
jñāyate gamane śaktistava haryṛkṣasattama .. 20..

kāmaṃ śatasahasraṃ vā na hyeṣa vidhirucyate .
yojanānāṃ bhavāñśakto gantuṃ pratinivartitum .. 21..

na hi preṣayitā tata svāmī preṣyaḥ kathaṃ cana .
bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama .. 22..

bhavānkalatramasmākaṃ svāmibhāve vyavasthitaḥ .
svāmī kalatraṃ sainyasya gatireṣā parantapa .. 23..

tasmātkalatravattāta pratipālyaḥ sadā bhavān .
api caitasya kāryasya bhavānmūlamarindama .. 24..

mūlamarthasya saṃrakṣyameṣa kāryavidāṃ nayaḥ .
mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ .. 25..

tadbhavānasyā kāryasya sādhane satyavikramaḥ .
buddhivikramasampanno heturatra parantapaḥ .. 26..

guruśca guruputraśca tvaṃ hi naḥ kapisattama .
bhavantamāśritya vayaṃ samarthā hyarthasādhane .. 27..

uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ .
pratyuvācottaraṃ vākyaṃ vālisūnurathāṅgadaḥ .. 28..

yadi nāhaṃ gamiṣyāmi nānyo vānarapuṅgavaḥ .
punaḥ khalvidamasmābhiḥ kāryaṃ prāyopaveśanam .. 29..

na hyakṛtvā haripateḥ sandeśaṃ tasya dhīmataḥ .
tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam .. 30..

sa hi prasāde cātyarthaṃ kope ca harirīśvaraḥ .
atītya tasya sandeśaṃ vināśo gamane bhavet .. 31..

tadyathā hyasya kāryasya na bhavatyanyathā gatiḥ .
tadbhavāneva dṛṣṭārthaḥ sañcintayitumarhati .. 32..

so.aṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ .
jāmbavānuttaraṃ vākyaṃ provācedaṃ tato.aṅgadam .. 33..

asya te vīra kāryasya na kiṃ citparihīyate .
eṣa sañcodayāmyenaṃ yaḥ kāryaṃ sādhayiṣyati .. 34..

tataḥ pratītaṃ plavatāṃ variṣṭham
ekāntamāśritya sukhopaviṣṭam .
sañcodayāmāsa haripravīro
haripravīraṃ hanumantameva .. 35..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).