.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 65

anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm .
jāmbavānsamudīkṣyaivaṃ hanumantamathābravīt .. 1..

vīra vānaralokasya sarvaśāstramathābravīt .
tūṣṇīmekāntamāśritya hanumankiṃ na jalpasi .. 2..

hanumanharirājasya sugrīvasya samo hyasi .
rāmalakṣmaṇayoścāpi tejasā ca balena ca .. 3..

ariṣṭaneminaḥ putrau vainateyo mahābalaḥ .
garutmāniva vikhyāta uttamaḥ sarvapakṣiṇām .. 4..

bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ .
bhujagānuddharanpakṣī mahāvego mahāyaśāḥ .. 5..

pakṣayoryadbalaṃ tasya tāvadbhujabalaṃ tava .
vikramaścāpi vegaśca na te tenāpahīyate .. 6..

balaṃ buddhiśca tejaśca sattvaṃ ca harisattama .
viśiṣṭaṃ sarvabhūteṣu kimātmānaṃ na budhyase .. 7..

apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā .
ajñaneti parikhyātā patnī kesariṇo hareḥ .. 8..

abhiśāpādabhūttāta vānarī kāmarūpiṇī .
duhitā vānarendrasya kuñjarasya mahātmanaḥ .. 9..

kapitve cārusarvāṅgī kadā citkāmarūpiṇī .
mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī .. 10..

acaratparvatasyāgre prāvṛḍambudasaṃnibhe .
vicitramālyābharaṇā mahārhakṣaumavāsinī .. 11..

tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham .
sthitāyāḥ parvatasyāgre māruto.apaharacchanaiḥ .. 12..

sa dadarśa tatastasyā vṛttāvūrū susaṃhatau .
stanau ca pīnau sahitau sujātaṃ cāru cānanam .. 13..

tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm .
dṛṣṭvaiva śubhasarvāgnīṃ pavanaḥ kāmamohitaḥ .. 14..

sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ .
manmathāviṣṭasarvāṅgo gatātmā tāmaninditām .. 15..

sā tu tatraiva sambhrāntā suvṛttā vākyamabravīt .
ekapatnīvratamidaṃ ko nāśayitumicchati .. 16..

añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata .
na tvāṃ hiṃsāmi suśroṇi mā bhūtte subhage bhayam .. 17..

manasāsmi gato yattvāṃ pariṣvajya yaśasvini .
vīryavānbuddhisampannaḥ putrastava bhaviṣyati .. 18..

abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane .
phalaṃ ceti jighṛkṣustvamutplutyābhyapato divam .. 19..

śatāni trīṇi gatvātha yojanānāṃ mahākape .
tejasā tasya nirdhūto na viṣādaṃ tato gataḥ .. 20..

tāvadāpatatastūrṇamantarikṣaṃ mahākape .
kṣiptamindreṇa te vajraṃ krodhāviṣṭena dhīmatā .. 21..

tataḥ śailāgraśikhare vāmo hanurabhajyata .
tato hi nāmadheyaṃ te hanumāniti kīrtyate .. 22..

tatastvāṃ nihataṃ dṛṣṭvā vāyurgandhavahaḥ svayam .
trailokye bhṛśasaṅkruddho na vavau vai prabhañjanaḥ .. 23..

sambhrāntāśca surāḥ sarve trailokye kṣubhite sati .
prasādayanti saṅkruddhaṃ mārutaṃ bhuvaneśvarāḥ .. 24..

prasādite ca pavane brahmā tubhyaṃ varaṃ dadau .
aśastravadhyatāṃ tāta samare satyavikrama .. 25..

vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca .
sahasranetraḥ prītātmā dadau te varamuttamam .. 26..

svacchandataśca maraṇaṃ te bhūyāditi vai prabho .
sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ .. 27..

mārutasyaurasaḥ putrastejasā cāpi tatsamaḥ .
tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ .. 28..

vayamadya gataprāṇā bhavānasmāsu sāmpratam .
dākṣyavikramasampannaḥ pakṣirāja ivāparaḥ .. 29..

trivikrame mayā tāta saśailavanakānanā .
triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam .. 30..

tadā cauṣadhayo.asmābhiḥ sañcitā devaśāsanāt .
niṣpannamamṛtaṃ yābhistadāsīnno mahadbalam .. 31..

sa idānīmahaṃ vṛddhaḥ parihīnaparākramaḥ .
sāmprataṃ kālamasmākaṃ bhavānsarvaguṇānvitaḥ .. 32..

tadvijṛmbhasva vikrāntaḥ plavatām uttamo hyasi .
tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī .. 33..

uttiṣṭha hariśārdūla laṅghayasva mahārṇavam .
parā hi sarvabhūtānāṃ hanumanyā gatistava .. 34..

viṣāṇṇā harayaḥ sarve hanumankimupekṣase .
vikramasva mahāvego viṣṇustrīnvikramāniva .. 35..

tatastu vai jāmbavatābhicoditaḥ
pratītavegaḥ pavanātmajaḥ kapiḥ .
praharṣayaṃstāṃ harivīra vāhinīṃ
cakāra rūpaṃ mahadātmanastadā .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).