.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 66

saṃstūyamāno hanumānvyavardhata mahābalaḥ .
samāvidhya ca lāṅgūlaṃ harṣācca balameyivān .. 1..

tasya saṃstūyamānasya sarvairvānarapuṅgavaiḥ .
tejasāpūryamāṇasya rūpamāsīdanuttamam .. 2..

yathā vijṛmbhate siṃho vivṛddho girigahvare .
mārutasyaurasaḥ putrastathā samprati jṛmbhate .. 3..

aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ .
ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ .. 4..

harīṇāmutthito madhyātsamprahṛṣṭatanūruhaḥ .
abhivādya harīnvṛddhānhanumānidamabravīt .. 5..

arujanparvatāgrāṇi hutāśanasakho.anilaḥ .
balavānaprameyaśca vāyurākāśagocaraḥ .. 6..

tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ .
mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ .. 7..

utsaheyaṃ hi vistīrṇamālikhantamivāmbaram .
meruṃ girimasaṅgena parigantuṃ sahasraśaḥ .. 8..

bāhuvegapraṇunnena sāgareṇāhamutsahe .
samāplāvayituṃ lokaṃ saparvatanadīhradam .. 9..

mamorujaṅghāvegena bhaviṣyati samutthitaḥ .
saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ .. 10..

pannagāśanamākāśe patantaṃ pakṣisevitam .
vainateyamahaṃ śaktaḥ parigantuṃ sahasraśaḥ .. 11..

udayātprasthitaṃ vāpi jvalantaṃ raśmimālinam .
anastamitamādityamabhigantuṃ samutsahe .. 12..

tato bhūmimasaṃspṛśya punarāgantumutsahe .
pravegenaiva mahatā bhīmena plavagarṣabhāḥ .. 13..

utsaheyamatikrāntuṃ sarvānākāśagocarān .
sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm .. 14..

parvatānkampayiṣyāmi plavamānaḥ plavaṅgamāḥ .
hariṣye coruvegena plavamāno mahārṇavam .. 15..

latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ .
anuyāsyati māmadya plavamānaṃ vihāyasā .
bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare .. 16..

carantaṃ ghoramākāśamutpatiṣyantameva ca .
drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ .. 17..

mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṅgamāḥ .
divamāvṛtya gacchantaṃ grasamānamivāmbaram .. 18..

vidhamiṣyāmi jīmūtānkampayiṣyāmi parvatān .
sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ .. 19..

vainateyasya vā śaktirmama vā mārutasya vā .
ṛte suparṇarājānaṃ mārutaṃ vā mahābalam .
na hi bhūtaṃ prapaśyāmi yo māṃ plutamanuvrajet .. 20..

nimeṣāntaramātreṇa nirālambhanamambaram .
sahasā nipatiṣyāmi ghanādvidyudivotthitā .. 21..

bhaviṣyati hi me rūpaṃ plavamānasya sāgaram .
viṣṇoḥ prakramamāṇasya tadā trīnvikramāniva .. 22..

buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā .
ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṅgamāḥ .. 23..

mārutasya samo vege garuḍasya samo jave .
ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ .. 24..

vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ .
vikramya sahasā hastādamṛtaṃ tadihānaye .
laṅkāṃ vāpi samutkṣipya gaccheyamiti me matiḥ .. 25..

tamevaṃ vānaraśreṣṭhaṃ garjantamamitaujasaṃ .
uvāca parisaṃhṛṣṭo jāmbavānharisattamaḥ .. 26..

vīra kesariṇaḥ putra vegavanmārutātmaja .
jñātīnāṃ vipulaṃ śokastvayā tāta praṇāśitaḥ .. 27..

tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ .
maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ .. 28..

ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca .
gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam .. 29..

sthāsyāmaścaikapādena yāvadāgamanaṃ tava .
tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām .. 30..

tatastu hariśārdūlastānuvāca vanaukasaḥ .
neyaṃ mama mahī vegaṃ plavane dhārayiṣyati .. 31..

etāni hi nagasyāsya śilāsaṅkaṭaśālinaḥ .
śikharāṇi mahendrasya sthirāṇi ca mahānti ca .. 32..

etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ .
plavato dhārayiṣyanti yojanānāmitaḥ śatam .. 33..

tatastu mārutaprakhyaḥ sa harirmārutātmajaḥ .
āruroha nagaśreṣṭhaṃ mahendramarimardanaḥ .. 34..

vṛtaṃ nānāvidhairvṛkṣairmṛgasevitaśādvalam .
latākusumasambādhaṃ nityapuṣpaphaladrumam .. 35..

siṃhaśārdūlacaritaṃ mattamātaṅgasevitam .
mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṅkulam .. 36..

mahadbhirucchritaṃ śṛṅgairmahendraṃ sa mahābalaḥ .
vicacāra hariśreṣṭho mahendrasamavikramaḥ .. 37..

pādābhyāṃ pīḍitastena mahāśailo mahātmanā .
rarāsa siṃhābhihato mahānmatta iva dvipaḥ .. 38..

mumoca salilotpīḍānviprakīrṇaśiloccayaḥ .
vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ .. 39..

nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ .
utpatadbhirvihaṅgaiśca vidyādharagaṇairapi .. 40..

tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ .
śailaśṛṅgaśilodghātastadābhūtsa mahāgiriḥ .. 41..

niḥśvasadbhistadā taistu bhujagairardhaniḥsṛtaiḥ .
sapatāka ivābhāti sa tadā dharaṇīdharaḥ .. 42..

ṛṣibhistrāsa sambhrāntaistyajyamānaḥ śiloccayaḥ .
sīdanmahati kāntāre sārthahīna ivādhvagaḥ .. 43..

sa vegavānvegasamāhitātmā
haripravīraḥ paravīrahantā .
manaḥ samādhāya mahānubhāvo
jagāma laṅkāṃ manasā manasvī .. 44..






This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).