.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 7

evamuktastu sugrīvo rāmeṇārtena vānaraḥ .
abravītprāñjalirvākyaṃ sabāṣpaṃ bāṣpagadgadaḥ .. 1..

na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ .
sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam .. 2..

satyaṃ tu pratijānāmi tyaja śokamarindama .
kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm .. 3..

rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam .
tathāsmi kartā nacirādyathā prīto bhaviṣyasi .. 4..

alaṃ vaiklavyamālambya dhairyamātmagataṃ smara .
tvadvidhānāṃ na sadṛśamīdṛśaṃ buddhilāghavam .. 5..

mayāpi vyasanaṃ prāptaṃ bhāryā haraṇajaṃ mahat .
na cāhamevaṃ śocāmi na ca dhairyaṃ parityaje .. 6..

nāhaṃ tāmanuśocāmi prākṛto vānaro.api san .
mahātmā ca vinītaścā kiṃ punardhṛtimānbhavān .. 7..

bāṣpamāpatitaṃ dhairyānnigrahītuṃ tvamarhasi .
maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭumarhasi .. 8..

vyasane vārtha kṛcchre vā bhaye vā jīvitāntage .
vimṛśanvai svayā buddhyā dhṛtimānnāvasīdati .. 9..

bāliśastu naro nityaṃ vaiklavyaṃ yo.anuvartate .
sa majjatyavaśaḥ śoke bhārākrānteva naurjale .. 10..

eṣo.añjalirmayā baddhaḥ praṇayāttvāṃ prasādaye .
pauruṣaṃ śraya śokasya nāntaraṃ dātumarhasi .. 11..

ye śokamanuvartante na teṣāṃ vidyate sukham .
tejaśca kṣīyate teṣāṃ na tvaṃ śocitumarhasi .. 12..

hitaṃ vayasya bhāvena brūhi nopadiśāmi te .
vayasyatāṃ pūjayanme na tvaṃ śocitumarhasi .. 13..

madhuraṃ sāntvitastena sugrīveṇa sa rāghavaḥ .
mukhamaśrupariklinnaṃ vastrāntena pramārjayat .. 14..

prakṛtiṣṭhastu kākutsthaḥ sugrīvavacanātprabhuḥ .
sampariṣvajya sugrīvamidaṃ vacanamabravīt .. 15..

kartavyaṃ yadvayasyena snigdhena ca hitena ca .
anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tattvayā .. 16..

eṣa ca prakṛtiṣṭho.ahamanunītastvayā sakhe .
durlabho hīdṛśo bandhurasminkāle viśeṣataḥ .. 17..

kiṃ tu yatnastvayā kāryo maithilyāḥ parimārgaṇe .
rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ .. 18..

mayā ca yadanuṣṭheyaṃ visrabdhena taducyatām .
varṣāsviva ca sukṣetre sarvaṃ sampadyate tava .. 19..

mayā ca yadidaṃ vākyamabhimānātsamīritam .
tattvayā hariśārdūla tattvamityupadhāryatām .. 20..

anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana .
etatte pratijānāmi satyenaiva śapāmi te .. 21..

tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha .
rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ .. 22..

mahānubhāvasya vaco niśamya
harirnarāṇāmṛṣabhasya tasya .
kṛtaṃ sa mene harivīra mukhyas
tadā svakāryaṃ hṛdayena vidvān .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).