.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 8

parituṣṭastu sugrīvastena vākyena vānaraḥ .
lakṣmaṇasyāgrajaṃ rāmamidaṃ vacanamabravīt .. 1..

sarvathāhamanugrāhyo devatānāmasaṃśayaḥ .
upapannaguṇopetaḥ sakhā yasya bhavānmama .. 2..

śakyaṃ khalu bhavedrāma sahāyena tvayānagha .
surarājyamapi prāptuṃ svarājyaṃ kiṃ punaḥ prabho .. 3..

so.ahaṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava .
yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam .. 4..

ahamapyanurūpaste vayasyo jñāsyase śanaiḥ .
na tu vaktuṃ samartho.ahaṃ svayamātmagatānguṇān .. 5..

mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām .
niścalā bhavati prītirdhairyamātmavatām iva .. 6..

rajataṃ vā suvarṇaṃ vā vastrāṇyābharaṇāni vā .
avibhaktāni sādhūnāmavagacchanti sādhavaḥ .. 7..

āḍhyo vāpi daridro vā duḥkhitaḥ sukhito.api vā .
nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ .. 8..

dhanatyāgaḥ sukhatyāgo dehatyāgo.api vā punaḥ .
vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham .. 9..

tattathetyabravīdrāmaḥ sugrīvaṃ priyavādinam .
lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ .. 10..

tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam .
sugrīvaḥ sarvataścakṣurvane lolamapātayat .. 11..

sa dadarśa tataḥ sālamavidūre harīśvaraḥ .
supuṣpamīṣatpatrāḍhyaṃ bhramarairupaśobhitam .. 12..

tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām .
sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ .. 13..

tāvāsīnau tato dṛṣṭvā hanūmānapi lakṣmaṇam .
sālaśākhāṃ samutpāṭya vinītamupaveśayat .. 14..

tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā .
uvāca praṇayādrāmaṃ harṣavyākulitākṣaram .. 15..

ahaṃ vinikṛto bhrātrā carāmyeṣa bhayārditaḥ .
ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ .. 16..

so.ahaṃ trasto bhaye magno vasāmyudbhrāntacetanaḥ .
vālinā nikṛto bhrātrā kṛtavairaśca rāghava .. 17..

vālino me bhayārtasya sarvalokābhayaṅkara .
mamāpi tvamanāthasya prasādaṃ kartumarhasi .. 18..

evamuktastu tejasvī dharmajño dharmavatsalaḥ .
pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasanniva .. 19..

upakāraphalaṃ mitramapakāro.arilakṣaṇam .
adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam .. 20..

ime hi me mahāvegāḥ patriṇastigmatejasaḥ .
kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ .. 21..

kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ .
suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva .. 22..

bhrātṛsaṃjñamamitraṃ te vālinaṃ kṛtakilbiṣam .
śarairvinihataṃ paśya vikīrṇamiva parvatam .. 23..

rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ .
praharṣamatulaṃ lebhe sādhu sādhviti cābravīt .. 24..

rāmaśokābhibhūto.ahaṃ śokārtānāṃ bhavāngatiḥ .
vayasya iti kṛtvā hi tvayyahaṃ paridevaye .. 25..

tvaṃ hi pāṇipradānena vayasyo so.agnisākṣikaḥ .
kṛtaḥ prāṇairbahumataḥ satyenāpi śapāmyaham .. 26..

vayasya iti kṛtvā ca visrabdhaṃ pravadāmyaham .
duḥkhamantargataṃ yanme mano dahati nityaśaḥ .. 27..

etāvaduktvā vacanaṃ bāṣpadūṣitalocanaḥ .
bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum .. 28..

bāṣpavegaṃ tu sahasā nadīvegamivāgatam .
dhārayāmāsa dhairyeṇa sugrīvo rāmasaṃnidhau .. 29..

saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe .
viniḥśvasya ca tejasvī rāghavaṃ punarabravīt .. 30..

purāhaṃ valinā rāma rājyātsvādavaropitaḥ .
paruṣāṇi ca saṃśrāvya nirdhūto.asmi balīyasā .. 31..

hṛtā bhāryā ca me tena prāṇebhyo.api garīyasī .
suhṛdaśca madīyā ye saṃyatā bandhaneṣu te .. 32..

yatnavāṃśca suduṣṭātmā madvināśāya rāghava .
bahuśastatprayuktāśca vānarā nihatā mayā .. 33..

śaṅkayā tvetayā cāhaṃ dṛṣṭvā tvāmapi rāghava .
nopasarpāmyahaṃ bhīto bhaye sarve hi bibhyati .. 34..

kevalaṃ hi sahāyā me hanumatpramukhāstvime .
ato.ahaṃ dhārayāmyadya prāṇānkṛcchra gato.api san .. 35..

ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ .
saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite .. 36..

saṅkṣepastveṣa me rāma kimuktvā vistaraṃ hi te .
sa me jyeṣṭho ripurbhrātā vālī viśrutapauruṣaḥ .. 37..

tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syādanantaram .
sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam .. 38..

eṣa me rāma śokāntaḥ śokārtena niveditaḥ .
duḥkhito.aduḥkhito vāpi sakhyurnityaṃ sakhā gatiḥ .. 39..

śrutvaitacca vaco rāmaḥ sugrīvamidamabravīt .
kiṃnimittamabhūdvairaṃ śrotumicchāmi tattvataḥ .. 40..

sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara .
ānantaryaṃ vidhāsyāmi sampradhārya balābalam .. 41..

balavānhi mamāmarṣaḥ śrutvā tvāmavamānitam .
vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ .. 42..

hṛṣṭaḥ kathaya visrabdho yāvadāropyate dhanuḥ .
sṛṣṭaśca hi mayā bāṇo nirastaś ca ripustava .. 43..

evamuktastu sugrīvaḥ kākutsthena mahātmanā .
praharṣamatulaṃ lebhe caturbhiḥ saha vānaraiḥ .. 44..

tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje .
vairasya kāraṇaṃ tattvamākhyātumupacakrame .. 45..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).