.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 9

vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ .
piturbahumato nityaṃ mama cāpi tathā purā .. 1..

pitaryuparate.asmākaṃ jyeṣṭho.ayamiti mantribhiḥ .
kapīnāmīśvaro rājye kṛtaḥ paramasaṃmataḥ .. 2..

rājyaṃ praśāsatastasya pitṛpaitāmahaṃ mahat .
ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavatsthitaḥ .. 3..

māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ .
tena tasya mahadvairaṃ strīkṛtaṃ viśrutaṃ purā .. 4..

sa tu supte jane rātrau kiṣkindhādvāramāgataḥ .
nardati sma susaṃrabdho vālinaṃ cāhvayadraṇe .. 5..

prasuptastu mama bhrātā narditaṃ bhairavasvanam .
śrutvā na mamṛṣe vālī niṣpapāta javāttadā .. 6..

sa tu vai niḥsṛtaḥ krodhāttaṃ hantumasurottamam .
vāryamāṇastataḥ strībhirmayā ca praṇatātmanā .. 7..

sa tu nirdhūya sarvānno nirjagāma mahābalaḥ .
tato.ahamapi sauhārdānniḥsṛto vālinā saha .. 8..

sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrādavasthitam .
asuro jātasantrāsaḥ pradudrāva tadā bhṛśam .. 9..

tasmindravati santraste hyāvāṃ drutataraṃ gatau .
prakāśo.api kṛto mārgaścandreṇodgacchatā tadā .. 10..

sa tṛṇairāvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat .
praviveśāsuro vegādāvāmāsādya viṣṭhitau .. 11..

taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ .
māmuvāca tadā vālī vacanaṃ kṣubhitendriyaḥ .. 12..

iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ .
yāvadatra praviśyāhaṃ nihanmi samare ripum .. 13..

mayā tvetadvacaḥ śrutvā yācitaḥ sa parantapa .
śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā .. 14..

tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ .
sthitasya ca mama dvāri sa kālo vyatyavartata .. 15..

ahaṃ tu naṣṭaṃ taṃ jñātvā snehādāgatasambhramaḥ .
bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ .. 16..

atha dīrghasya kālasya bilāttasmādviniḥsṛtam .
saphenaṃ rudhiraṃ raktamahaṃ dṛṣṭvā suduḥkhitaḥ .. 17..

nardatāmasurāṇāṃ ca dhvanirme śrotramāgataḥ .
nirastasya ca saṅgrāme krośato niḥsvano guroḥ .. 18..

ahaṃ tvavagato buddhyā cihnaistairbhrātaraṃ hatam .
pidhāya ca biladvāraṃ śilayā girimātrayā .
śokārtaścodakaṃ kṛtvā kiṣkindhāmāgataḥ sakhe .. 19..

gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam .
tato.ahaṃ taiḥ samāgamya sametairabhiṣecitaḥ .. 20..

rājyaṃ praśāsatastasya nyāyato mama rāghava .
ājagāma ripuṃ hatvā vālī tamasurottamam .. 21..

abhiṣiktaṃ tu māṃ dṛṣṭvā krodhātsaṃraktalocanaḥ .
madīyānmantriṇo baddhvā paruṣaṃ vākyamabravīt .. 22..

nigrahe.api samarthasya taṃ pāpaṃ prati rāghava .
na prāvartata me buddhirbhrātṛgauravayantritā .. 23..

mānayaṃstaṃ mahātmānaṃ yathāvaccābhyavādayam .
uktāśca nāśiṣastena santuṣṭenāntarātmanā .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).