.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 1

tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ .
iyeṣa padamanveṣṭuṃ cāraṇācarite pathi .. 1..

atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ .
dhīraḥ salilakalpeṣu vicacāra yathāsukham .. 2..

dvijānvitrāsayandhīmānurasā pādapānharan .
mṛgāṃśca subahūnnighnanpravṛddha iva kesarī .. 3..

nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ .
svabhāvavihitaiścitrairdhātubhiḥ samalaṅkṛtam .. 4..

kāmarūpibhirāviṣṭamabhīkṣṇaṃ saparicchadaiḥ .
yakṣakiṃnaragandharvairdevakalpaiśca pannagaiḥ .. 5..

sa tasya girivaryasya tale nāgavarāyute .
tiṣṭhankapivarastatra hrade nāga ivābabhau .. 6..

sa sūryāya mahendrāya pavanāya svayambhuve .
bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim .. 7..

añjaliṃ prāṅmukhaḥ kurvanpavanāyātmayonaye .
tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam .. 8..

plavaṅgapravarairdṛṣṭaḥ plavane kṛtaniścayaḥ .
vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu .. 9..

niṣpramāṇa śarīraḥ sa.Nllilaṅghayiṣurarṇavam .
bāhubhyāṃ pīḍayāmāsa caraṇābhyāṃ ca parvatam .. 10..

sa cacālācalāścāru muhūrtaṃ kapipīḍitaḥ .
tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpamaśātayat .. 11..

tena pādapamuktena puṣpaugheṇa sugandhinā .
sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā .. 12..

tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ .
salilaṃ samprasusrāva madaṃ matta iva dvipaḥ .. 13..

pīḍyamānastu balinā mahendrastena parvataḥ .
rītirnirvartayāmāsa kāñcanāñjanarājatīḥ .
mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ .. 14..

giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ .
guhāviṣṭāni bhūtāni vinedurvikṛtaiḥ svaraiḥ .. 15..

sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ .
pṛthivīṃ pūrayāmāsa diśaścopavanāni ca .. 16..

śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ .
vamantaḥ pāvakaṃ ghoraṃ dadaṃśurdaśanaiḥ śilāḥ .. 17..

tāstadā saviṣairdaṣṭāḥ kupitaistairmahāśilāḥ .
jajvaluḥ pāvakoddīptā vibhiduśca sahasradhā .. 18..

yāni cauṣadhajālāni tasmiñjātāni parvate .
viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam .. 19..

bhidyate.ayaṃ girirbhūtairiti matvā tapasvinaḥ .
trastā vidyādharāstasmādutpetuḥ strīgaṇaiḥ saha .. 20..

pānabhūmigataṃ hitvā haimamāsanabhājanam .
pātrāṇi ca mahārhāṇi karakāṃśca hiraṇmayān .. 21..

lehyānuccāvacānbhakṣyānmāṃsāni vividhāni ca .
ārṣabhāṇi ca carmāṇi khaḍgāṃśca kanakatsarūn .. 22..

kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ .
raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire .. 23..

hāranūpurakeyūra pārihārya dharāḥ striyaḥ .
vismitāḥ sasmitāstasthurākāśe ramaṇaiḥ saha .. 24..

darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ .
sahitāstasthurākāśe vīkṣāṃ cakruś ca parvatam .. 25..

śuśruvuśca tadā śabdamṛṣīṇāṃ bhāvitātmanām .
cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale.ambare .. 26..

eṣa parvatasaṅkāśo hanūmānmārutātmajaḥ .
titīrṣati mahāvegaṃ samudraṃ makarālayam .. 27..

rāmārthaṃ vānarārthaṃ ca cikīrṣankarma duṣkaram .
samudrasya paraṃ pāraṃ duṣprāpaṃ prāptumicchati .. 28..

dudhuve ca sa romāṇi cakampe cācalopamaḥ .
nanāda ca mahānādaṃ sumahāniva toyadaḥ .. 29..

ānupūrvyācca vṛttaṃ ca lāṅgūlaṃ romabhiś citam .
utpatiṣyanvicikṣepa pakṣirāja ivoragam .. 30..

tasya lāṅgūlamāviddhamativegasya pṛṣṭhataḥ .
dadṛśe garuḍeneva hriyamāṇo mahoragaḥ .. 31..

bāhū saṃstambhayāmāsa mahāparighasaṃnibhau .
sasāda ca kapiḥ kaṭyāṃ caraṇau sañcukopa ca .. 32..

saṃhṛtya ca bhujau śrīmāṃstathaiva ca śirodharām .
tejaḥ sattvaṃ tathā vīryamāviveśa sa vīryavān .. 33..

mārgamālokayandūrādūrdhvapraṇihitekṣaṇaḥ .
rurodha hṛdaye prāṇānākāśamavalokayan .. 34..

padbhyāṃ dṛḍhamavasthānaṃ kṛtvā sa kapikuñjaraḥ .
nikuñcya karṇau hanumānutpatiṣyanmahābalaḥ .
vānarānvānaraśreṣṭha idaṃ vacanamabravīt .. 35..

yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ .
gacchettadvadgamiṣyāmi laṅkāṃ rāvaṇapālitām .. 36..

na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām .
anenaiva hi vegena gamiṣyāmi surālayam .. 37..

yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ .
baddhvā rākṣasarājānamānayiṣyāmi rāvaṇam .. 38..

sarvathā kṛtakāryo.ahameṣyāmi saha sītayā .
ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām .. 39..

evamuktvā tu hanumānvānarānvānarottamaḥ .
utpapātātha vegena vegavānavicārayan .. 40..

samutpatati tasmiṃstu vegātte nagarohiṇaḥ .
saṃhṛtya viṭapānsarvānsamutpetuḥ samantataḥ .. 41..

sa mattakoyaṣṭibhakānpādapānpuṣpaśālinaḥ .
udvahannūruvegena jagāma vimale.ambare .. 42..

ūruvegoddhatā vṛkṣā muhūrtaṃ kapimanvayuḥ .
prasthitaṃ dīrghamadhvānaṃ svabandhumiva bāndhavāḥ .. 43..

tamūruvegonmathitāḥ sālāścānye nagottamāḥ .
anujagmurhanūmantaṃ sainyā iva mahīpatim .. 44..

supuṣpitāgrairbahubhiḥ pādapairanvitaḥ kapiḥ .
hanumānparvatākāro babhūvādbhutadarśanaḥ .. 45..

sāravanto.atha ye vṛkṣā nyamajja.Nllavaṇāmbhasi .
bhayādiva mahendrasya parvatā varuṇālaye .. 46..

sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ .
śuśubhe meghasaṅkāśaḥ khadyotairiva parvataḥ .. 47..

vimuktāstasya vegena muktvā puṣpāṇi te drumāḥ .
avaśīryanta salile nivṛttāḥ suhṛdo yathā .. 48..

laghutvenopapannaṃ tadvicitraṃ sāgare.apatat .
drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam .. 49..

puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ .
babhau megha ivodyanvai vidyudgaṇavibhūṣitaḥ .. 50..

tasya vegasamudbhūtaiḥ puṣpaistoyamadṛśyata .
tārābhirabhirāmābhiruditābhirivāmbaram .. 51..

tasyāmbaragatau bāhū dadṛśāte prasāritau .
parvatāgrādviniṣkrāntau pañcāsyāviva pannagau .. 52..

pibanniva babhau cāpi sormijālaṃ mahārṇavam .
pipāsuriva cākāśaṃ dadṛśe sa mahākapiḥ .. 53..

tasya vidyutprabhākāre vāyumārgānusāriṇaḥ .
nayane viprakāśete parvatasthāvivānalau .. 54..

piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale .
cakṣuṣī samprakaśete candrasūryāviva sthitau .. 55..

mukhaṃ nāsikayā tasya tāmrayā tāmramābabhau .
sandhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam .. 56..

lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate .
ambare vāyuputrasya śakradhvaja ivocchritaḥ .. 57..

lāṅgūlacakreṇa mahāñśukladaṃṣṭro.anilātmajaḥ .
vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ .. 58..

sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ .
mahatā dāriteneva girirgairikadhātunā .. 59..

tasya vānarasiṃhasya plavamānasya sāgaram .
kakṣāntaragato vāyurjīmūta iva garjati .. 60..

khe yathā nipatatyulkā uttarāntādviniḥsṛtā .
dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ .. 61..

patatpataṅgasaṅkāśo vyāyataḥ śuśubhe kapiḥ .
pravṛddha iva mātaṅgaḥ kakṣyayā badhyamānayā .. 62..

upariṣṭāccharīreṇa chāyayā cāvagāḍhayā .
sāgare mārutāviṣṭā naurivāsīttadā kapiḥ .. 63..

yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ .
sa sa tasyāṅgavegena sonmāda iva lakṣyate .. 64..

sāgarasyormijālānāmurasā śailavarṣmaṇām .
abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ .. 65..

kapivātaśca balavānmeghavātaśca niḥsṛtaḥ .
sāgaraṃ bhīmanirghoṣaṃ kampayāmāsaturbhṛśam .. 66..

vikarṣannūrmijālāni bṛhanti lavaṇāmbhasi .
atyakrāmanmahāvegastaraṅgāngaṇayanniva .. 67..

plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ .
vyomni taṃ kapiśārdūlaṃ suparṇamiti menire .. 68..

daśayojanavistīrṇā triṃśadyojanamāyatā .
chāyā vānarasiṃhasya jale cārutarābhavat .. 69..

śvetābhraghanarājīva vāyuputrānugāminī .
tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi .. 70..

plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā .
vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ .. 71..

tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram .
siṣeve ca tadā vāyū rāmakāryārthasiddhaye .. 72..

ṛṣayastuṣṭuvuścainaṃ plavamānaṃ vihāyasā .
jaguśca devagandharvāḥ praśaṃsanto mahaujasaṃ .. 73..

nāgāśca tuṣṭuvuryakṣā rakṣāṃsi vibudhāḥ khagāḥ .
prekṣyākāśe kapivaraṃ sahasā vigataklamam .. 74..

tasminplavagaśārdūle plavamāne hanūmati .
ikṣvākukulamānārthī cintayāmāsa sāgaraḥ .. 75..

sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ .
kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām .. 76..

ahamikṣvākunāthena sagareṇa vivardhitaḥ .
ikṣvākusacivaścāyaṃ nāvasīditumarhati .. 77..

tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ .
śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati .. 78..

iti kṛtvā matiṃ sādhvīṃ samudraś channamambhasi .
hiraṇyanābhaṃ mainākamuvāca girisattamam .. 79..

tvamihāsurasaṅghānāṃ pātālatalavāsinām .
devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ .. 80..

tvameṣāṃ jñātavīryāṇāṃ punarevotpatiṣyatām .
pātālasyāprameyasya dvāramāvṛtya tiṣṭhasi .. 81..

tiryagūrdhvamadhaścaiva śaktiste śailavardhitum .
tasmātsañcodayāmi tvāmuttiṣṭha nagasattama .. 82..

sa eṣa kapiśārdūlastvāmuparyeti vīryavān .
hanūmānrāmakāryārthaṃ bhīmakarmā khamāplutaḥ .. 83..

tasya sāhyaṃ mayā kāryamikṣvākukulavartinaḥ .
mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamāstava .. 84..

kuru sācivyamasmākaṃ na naḥ kāryamatikramet .
kartavyamakṛtaṃ kāryaṃ satāṃ manyumudīrayet .. 85..

salilādūrdhvamuttiṣṭha tiṣṭhatveṣa kapistvayi .
asmākamatithiścaiva pūjyaśca plavatāṃ varaḥ .. 86..

cāmīkaramahānābha devagandharvasevita .
hanūmāṃstvayi viśrāntastataḥ śeṣaṃ gamiṣyati .. 87..

kākutsthasyānṛśaṃsyaṃ ca maithilyāśca vivāsanam .
śramaṃ ca plavagendrasya samīkṣyotthātumarhasi .. 88..

hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ .
utpapāta jalāttūrṇaṃ mahādrumalatāyutaḥ .. 89..

sa sāgarajalaṃ bhittvā babhūvātyutthitastadā .
yathā jaladharaṃ bhittvā dīptaraśmirdivākaraḥ .. 90..

śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ .
ādityodayasaṅkāśairālikhadbhirivāmbaram .. 91..

tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ .
ākāśaṃ śastrasaṅkāśamabhavatkāñcanaprabham .. 92..

jātarūpamayaiḥ śṛṅgairbhrājamānaiḥ svayaṃ prabhaiḥ .
ādityaśatasaṅkāśaḥ so.abhavadgirisattamaḥ .. 93..

tamutthitamasaṅgena hanūmānagrataḥ sthitam .
madhye lavaṇatoyasya vighno.ayamiti niścitaḥ .. 94..

sa tamucchritamatyarthaṃ mahāvego mahākapiḥ .
urasā pātayāmāsa jīmūtamiva mārutaḥ .. 95..

sa tadā pātitastena kapinā parvatottamaḥ .
buddhvā tasya kapervegaṃ jaharṣa ca nananda ca .. 96..

tamākāśagataṃ vīramākāśe samavasthitam .
prīto hṛṣṭamanā vākyamabravītparvataḥ kapim .
mānuṣaṃ dharayanrūpamātmanaḥ śikhare sthitaḥ .. 97..

duṣkaraṃ kṛtavānkarma tvamidaṃ vānarottama .
nipatya mama śṛṅgeṣu viśramasva yathāsukham .. 98..

rāghāvasya kule jātairudadhiḥ parivardhitaḥ .
sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ .. 99..

kṛte ca pratikartavyameṣa dharmaḥ sanātanaḥ .
so.ayaṃ tatpratikārārthī tvattaḥ saṃmānamarhati .. 100..

tvannimittamanenāhaṃ bahumānātpracoditaḥ .
yojanānāṃ śataṃ cāpi kapireṣa samāplutaḥ .
tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti .. 101..

tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām .
tadidaṃ gandhavatsvādu kandamūlaphalaṃ bahu .
tadāsvādya hariśreṣṭha viśrānto.anugamiṣyasi .. 102..

asmākamapi sambandhaḥ kapimukhyastvayāsti vai .
prakhyatastriṣu lokeṣu mahāguṇaparigrahaḥ .. 103..

vegavantaḥ plavanto ye plavagā mārutātmaja .
teṣāṃ mukhyatamaṃ manye tvāmahaṃ kapikuñjara .. 104..

atithiḥ kila pūjārhaḥ prākṛto.api vijānatā .
dharmaṃ jijñāsamānena kiṃ punaryādṛśo bhavān .. 105..

tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ .
putrastasyaiva vegena sadṛśaḥ kapikuñjara .. 106..

pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ .
tasmāttvaṃ pūjanīyo me śṛṇu cāpyatra kāraṇam .. 107..

pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo.abhavan .
te.api jagmurdiśaḥ sarvā garuḍānilaveginaḥ .. 108..

tatasteṣu prayāteṣu devasaṅghāḥ saharṣibhiḥ .
bhūtāni ca bhayaṃ jagmusteṣāṃ patanaśaṅkayā .. 109..

tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ .
pakṣāṃściccheda vajreṇa tatra tatra sahasraśaḥ .. 110..

sa māmupagataḥ kruddho vajramudyamya devarāṭ .
tato.ahaṃ sahasā kṣiptaḥ śvasanena mahātmanā .. 111..

asmi.Nllavaṇatoye ca prakṣiptaḥ plavagottama .
guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ .. 112..

tato.ahaṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ .
tvayā me hyeṣa sambandhaḥ kapimukhya mahāguṇaḥ .. 113..

asminnevaṅgate kārye sāgarasya mamaiva ca .
prītiṃ prītamanā kartuṃ tvamarhasi mahākape .. 114..

śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama .
prītiṃ ca bahumanyasva prīto.asmi tava darśanāt .. 115..

evamuktaḥ kapiśreṣṭhastaṃ nagottamamabravīt .
prīto.asmi kṛtamātithyaṃ manyureṣo.apanīyatām .. 116..

tvarate kāryakālo me ahaścāpyativartate .
pratijñā ca mayā dattā na sthātavyamihāntarā .. 117..

ityuktvā pāṇinā śailamālabhya haripuṅgavaḥ .
jagāmākāśamāviśya vīryavānprahasanniva .. 118..

sa parvatasamudrābhyāṃ bahumānādavekṣitaḥ .
pūjitaścopapannābhirāśīrbhiranilātmajaḥ .. 119..

athordhvaṃ dūramutpatya hitvā śailamahārṇavau .
pituḥ panthānamāsthāya jagāma vimale.ambare .. 120..

bhūyaścordhvagatiṃ prāpya giriṃ tamavalokayan .
vāyusūnurnirālambe jagāma vimale.ambare .. 121..

taddvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram .
praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ .. 122..

devatāścābhavanhṛṣṭāstatrasthāstasya karmaṇā .
kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ .. 123..

uvāca vacanaṃ dhīmānparitoṣātsagadgadam .
sunābhaṃ parvataśreṣṭhaṃ svayameva śacīpatiḥ .. 124..

hiraṇyanābhaśailendraparituṣṭo.asmi te bhṛśam .
abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham .. 125..

sāhyaṃ kṛtaṃ te sumahadvikrāntasya hanūmataḥ .
kramato yojanaśataṃ nirbhayasya bhaye sati .. 126..

rāmasyaiṣa hi dautyena yāti dāśaratherhariḥ .
satkriyāṃ kurvatā śakyā toṣito.asmi dṛḍhaṃ tvayā .. 127..

tataḥ praharṣamalabhadvipulaṃ parvatottamaḥ .
devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum .. 128..

sa vai dattavaraḥ śailo babhūvāvasthitastadā .
hanūmāṃśca muhūrtena vyaticakrāma sāgaram .. 129..

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ .
abruvansūryasaṅkāśāṃ surasāṃ nāgamātaram .. 130..

ayaṃ vātātmajaḥ śrīmānplavate sāgaropari .
hanūmānnāma tasya tvaṃ muhūrtaṃ vighnamācara .. 131..

rākṣasaṃ rūpamāsthāya sughoraṃ parvatopamam .
daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam .. 132..

balamicchāmahe jñātuṃ bhūyaścāsya parākramam .
tvāṃ vijeṣyatyupāyena viṣadaṃ vā gamiṣyati .. 133..

evamuktā tu sā devī daivatairabhisatkṛtā .
samudramadhye surasā bibhratī rākṣasaṃ vapuḥ .. 134..

vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham .
plavamānaṃ hanūmantamāvṛtyedamuvāca ha .. 135..

mama bhakṣaḥ pradiṣṭastvamīśvarairvānararṣabha .
ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam .. 136..

evamuktaḥ surasayā prāñjalirvānararṣabhaḥ .
prahṛṣṭavadanaḥ śrīmānidaṃ vacanamabravīt .. 137..

rāmo dāśarathirnāma praviṣṭo daṇḍakāvanam .
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā .. 138..

asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ .
tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī .. 139..

tasyāḥ sakāśaṃ dūto.ahaṃ gamiṣye rāmaśāsanāt .
kartumarhasi rāmasya sāhyaṃ viṣayavāsini .. 140..

atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam .
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te .. 141..

evamuktā hanumatā surasā kāmarūpiṇī .
abravīnnātivartenmāṃ kaścideṣa varo mama .. 142..

evamuktaḥ surasayā kruddho vānarapuṅgavaḥ .
abravītkuru vai vaktraṃ yena māṃ viṣahiṣyase .. 143..

ityuktvā surasāṃ kruddho daśayojanamāyataḥ .
daśayojanavistāro babhūva hanumāṃstadā .. 144..

taṃ dṛṣṭvā meghasaṅkāśaṃ daśayojanamāyatam .
cakāra surasāpyāsyaṃ viṃśadyojanamāyatam .. 145..

hanumāṃstu tataḥ kruddhastriṃśadyojanamāyataḥ .
cakāra surasā vaktraṃ catvāriṃśattathocchritam .. 146..

babhūva hanumānvīraḥ pañcāśadyojanocchritaḥ .
cakāra surasā vaktraṃ ṣaṣṭiyojanamāyatam .. 147..

tathaiva hanumānvīraḥ saptatiṃ yojanocchritaḥ .
cakāra surasā vaktramaśītiṃ yojanāyatam .. 148..

hanūmānacala prakhyo navatiṃ yojanocchritaḥ .
cakāra surasā vaktraṃ śatayojanamāyatam .. 149..

taddṛṣṭvā vyāditaṃ tvāsyaṃ vāyuputraḥ sa buddhimān .
dīrghajihvaṃ surasayā sughoraṃ narakopamam .. 150..

sa saṅkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ .
tasminmuhūrte hanumānbabhūvāṅguṣṭhamātrakaḥ .. 151..

so.abhipatyāśu tadvaktraṃ niṣpatya ca mahājavaḥ .
antarikṣe sthitaḥ śrīmānidaṃ vacanamabravīt .. 152..

praviṣṭo.asmi hi te vaktraṃ dākṣāyaṇi namo.astu te .
gamiṣye yatra vaidehī satyaṃ cāstu vacastava .. 153..

taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhādiva .
abravītsurasā devī svena rūpeṇa vānaram .. 154..

arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham .
samānaya ca vaidehīṃ rāghaveṇa mahātmanā .. 155..

tattṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram .
sādhu sādhviti bhūtāni praśaśaṃsustadā harim .. 156..

sa sāgaramanādhṛṣyamabhyetya varuṇālayam .
jagāmākāśamāviśya vegena garuṇopamaḥ .. 157..

sevite vāridhāribhiḥ patagaiśca niṣevite .
carite kaiśikācāryairairāvataniṣevite .. 158..

siṃhakuñjaraśārdūlapatagoragavāhanaiḥ .
vimānaiḥ sampatadbhiśca vimalaiḥ samalaṅkṛte .. 159..

vajrāśanisamāghātaiḥ pāvakairupaśobhite .
kṛtapuṇyairmahābhāgaiḥ svargajidbhiralaṅkṛte .. 160..

bahatā havyamatyantaṃ sevite citrabhānunā .
grahanakṣatracandrārkatārāgaṇavibhūṣite .. 161..

maharṣigaṇagandharvanāgayakṣasamākule .
vivikte vimale viśve viśvāvasuniṣevite .. 162..

devarājagajākrānte candrasūryapathe śive .
vitāne jīvalokasya vitato brahmanirmite .. 163..

bahuśaḥ sevite vīrairvidyādharagaṇairvaraiḥ .
kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire .. 164..

praviśannabhrajālāni niṣpataṃśca punaḥ punaḥ .
prāvṛṣīndurivābhāti niṣpatanpraviśaṃstadā .. 165..

plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī .
manasā cintayāmāsa pravṛddhā kāmarūpiṇī .. 166..

adya dīrghasya kālasya bhaviṣyāmyahamāśitā .
idaṃ hi me mahatsattvaṃ cirasya vaśamāgatam .. 167..

iti sañcintya manasā chāyāmasya samakṣipat .
chāyāyāṃ saṅgṛhītāyāṃ cintayāmāsa vānaraḥ .. 168..

samākṣipto.asmi sahasā paṅgūkṛtaparākramaḥ .
pratilomena vātena mahānauriva sāgare .. 169..

tiryagūrdhvamadhaścaiva vīkṣamāṇastataḥ kapiḥ .
dadarśa sa mahāsattvamutthitaṃ lavaṇāmbhasi .. 170..

kapirājñā yadākhyātaṃ sattvamadbhutadarśanam .
chāyāgrāhi mahāvīryaṃ tadidaṃ nātra saṃśayaḥ .. 171..

sa tāṃ buddhvārthatattvena siṃhikāṃ matimānkapiḥ .
vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ .. 172..

tasya sā kāyamudvīkṣya vardhamānaṃ mahākapeḥ .
vaktraṃ prasārayāmāsa pātālāmbarasaṃnibham .. 173..

sa dadarśa tatastasyā vikṛtaṃ sumahanmukham .
kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ .. 174..

sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ .
saṅkṣipya muhurātmānaṃ niṣpapāta mahābalaḥ .. 175..

āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ .
grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā .. 176..

tatastasya nakhaistīkṣṇairmarmāṇyutkṛtya vānaraḥ .
utpapātātha vegena manaḥsampātavikramaḥ .. 177..

tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām .
bhūtānyākāśacārīṇi tamūcuḥ plavagarṣabham .. 178..

bhīmamadya kṛtaṃ karma mahatsattvaṃ tvayā hatam .
sādhayārthamabhipretamariṣṭaṃ plavatāṃ vara .. 179..

yasya tvetāni catvāri vānarendra yathā tava .
dhṛtirdṛṣṭirmatirdākṣyaṃ sa karmasu na sīdati .. 180..

sa taiḥ sambhāvitaḥ pūjyaḥ pratipannaprayojanaḥ .
jagāmākāśamāviśya pannagāśanavatkapiḥ .. 181..

prāptabhūyiṣṭha pārastu sarvataḥ pratilokayan .
yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ .. 182..

dadarśa ca patanneva vividhadrumabhūṣitam .
dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca .. 183..

sāgaraṃ sāgarānūpānsāgarānūpajāndrumān .
sāgarasya ca patnīnāṃ mukhānyapi vilokayan .. 184..

sa mahāmeghasaṅkāśaṃ samīkṣyātmānamātmanā .
nirundhantamivākāśaṃ cakāra matimānmatim .. 185..

kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ .
mayi kautūhalaṃ kuryuriti mene mahākapiḥ .. 186..

tataḥ śarīraṃ saṅkṣipya tanmahīdharasaṃnibham .
punaḥ prakṛtimāpede vītamoha ivātmavān .. 187..

sa cārunānāvidharūpadhārī
paraṃ samāsādya samudratīram .
parairaśakyapratipannarūpaḥ
samīkṣitātmā samavekṣitārthaḥ .. 188..

tataḥ sa lambasya gireḥ samṛddhe
vicitrakūṭe nipapāta kūṭe .
saketakoddālakanālikere
mahādrikūṭapratimo mahātmā .. 189..

sa sāgaraṃ dānavapannagāyutaṃ
balena vikramya mahormimālinam .
nipatya tīre ca mahodadhestadā
dadarśa laṅkāmamarāvatīm iva .. 190..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).