.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 10

sa tasya madhye bhavanasya vānaro
latāgṛhāṃścitragṛhānniśāgṛhān .
jagāma sītāṃ prati darśanotsuko
na caiva tāṃ paśyati cārudarśanām .. 1..

sa cintayāmāsa tato mahākapiḥ
priyāmapaśyanraghunandanasya tām .
dhruvaṃ nu sītā mriyate yathā na me
vicinvato darśanameti maithilī .. 2..

sā rākṣasānāṃ pravareṇa bālā
svaśīlasaṃrakṣaṇa tatparā satī .
anena nūnaṃ pratiduṣṭakarmaṇā
hatā bhavedāryapathe pare sthitā .. 3..

virūparūpā vikṛtā vivarcaso
mahānanā dīrghavirūpadarśanāḥ .
samīkṣya sā rākṣasarājayoṣito
bhayādvinaṣṭā janakeśvarātmajā .. 4..

sītāmadṛṣṭvā hyanavāpya pauruṣaṃ
vihṛtya kālaṃ saha vānaraiś ciram .
na me.asti sugrīvasamīpagā gatiḥ
sutīkṣṇadaṇḍo balavāṃśca vānaraḥ .. 5..

dṛṣṭamantaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ .
na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ .. 6..

kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṅgatāḥ .
gatvā tatra tvayā vīra kiṃ kṛtaṃ tadvadasva naḥ .. 7..

adṛṣṭvā kiṃ pravakṣyāmi tāmahaṃ janakātmajām .
dhruvaṃ prāyamupeṣyanti kālasya vyativartane .. 8..

kiṃ vā vakṣyati vṛddhaśca jāmbavānaṅgadaśca saḥ .
gataṃ pāraṃ samudrasya vānarāśca samāgatāḥ .. 9..

anirvedaḥ śriyo mūlamanirvedaḥ paraṃ sukham .
bhūyastāvadviceṣyāmi na yatra vicayaḥ kṛtaḥ .. 10..

anirvedo hi satataṃ sarvārtheṣu pravartakaḥ .
karoti saphalaṃ jantoḥ karma yacca karoti saḥ .. 11..

tasmādanirveda kṛtaṃ yatnaṃ ceṣṭe.ahamuttamam .
adṛṣṭāṃśca viceṣyāmi deśānrāvaṇapālitān .. 12..

āpānaśālāvicitāstathā puṣpagṛhāṇi ca .
citraśālāśca vicitā bhūyaḥ krīḍāgṛhāṇi ca .. 13..

niṣkuṭāntararathyāśca vimānāni ca sarvaśaḥ .
iti sañcintya bhūyo.api vicetumupacakrame .. 14..

bhūmīgṛhāṃścaityagṛhāngṛhātigṛhakānapi .
utpatannipataṃścāpi tiṣṭhangacchanpunaḥ kva cit .. 15..

apāvṛṇvaṃśca dvārāṇi kapāṭānyavaghaṭṭayan .
praviśanniṣpataṃścāpi prapatannutpatannapi .
sarvamapyavakāśaṃ sa vicacāra mahākapiḥ .. 16..

caturaṅgulamātro.api nāvakāśaḥ sa vidyate .
rāvaṇāntaḥpure tasminyaṃ kapirna jagāma saḥ .. 17..

prākarāntararathyāśca vedikaścaityasaṃśrayāḥ .
śvabhrāśca puṣkariṇyaśca sarvaṃ tenāvalokitam .. 18..

rākṣasyo vividhākārā virūpā vikṛtāstathā .
dṛṣṭā hanūmatā tatra na tu sā janakātmajā .. 19..

rūpeṇāpratimā loke varā vidyādhara striyaḥ .
dṛṭā hanūmatā tatra na tu rāghavanandinī .. 20..

nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ .
dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā .. 21..

pramathya rākṣasendreṇa nāgakanyā balāddhṛtāḥ .
dṛṣṭā hanūmatā tatra na sā janakanandinī .. 22..

so.apaśyaṃstāṃ mahābāhuḥ paśyaṃścānyā varastriyaḥ .
viṣasāda mahābāhurhanūmānmārutātmajaḥ .. 23..

udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca .
vyarthaṃ vīkṣyānilasutaścintāṃ punarupāgamat .. 24..

avatīrya vimānācca hanūmānmārutātmajaḥ .
cintāmupajagāmātha śokopahatacetanaḥ .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).