.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 11

vimānāttu susaṅkramya prākāraṃ hariyūthapaḥ .
hanūmānvegavānāsīdyathā vidyudghanāntare .. 1..

samparikramya hanumānrāvaṇasya niveśanān .
adṛṣṭvā jānakīṃ sītāmabravīdvacanaṃ kapiḥ .. 2..

bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam .
na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām .. 3..

palvalāni taṭākāni sarāṃsi saritastathā .
nadyo.anūpavanāntāśca durgāśca dharaṇīdharāḥ .
loḍitā vasudhā sarvā na ca paśyāmi jānakīm .. 4..

iha sampātinā sītā rāvaṇasya niveśane .
ākhyātā gṛdhrarājena na ca paśyāmi tām aham .. 5..

kiṃ nu sītātha vaidehī maithilī janakātmajā .
upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam .. 6..

kṣipramutpatato manye sītāmādāya rakṣasaḥ .
bibhyato rāmabāṇānāmantarā patitā bhavet .. 7..

atha vā hriyamāṇāyāḥ pathi siddhaniṣevite .
manye patitamāryāyā hṛdayaṃ prekṣya sāgaram .. 8..

rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca .
tayā manye viśālākṣyā tyaktaṃ jīvitamāryayā .. 9..

uparyupari vā nūnaṃ sāgaraṃ kramatastadā .
viveṣṭamānā patitā samudre janakātmajā .. 10..

āho kṣudreṇa cānena rakṣantī śīlamātmanaḥ .
abandhurbhakṣitā sītā rāvaṇena tapasvinī .. 11..

atha vā rākṣasendrasya patnībhirasitekṣaṇā .
aduṣṭā duṣṭabhāvābhirbhakṣitā sā bhaviṣyati .. 12..

sampūrṇacandrapratimaṃ padmapatranibhekṣaṇam .
rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā .. 13..

hā rāma lakṣmaṇetyeva hāyodhyeti ca maithilī .
vilapya bahu vaidehī nyastadehā bhaviṣyati .. 14..

atha vā nihitā manye rāvaṇasya niveśane .
nūnaṃ lālapyate mandaṃ pañjarastheva śārikā .. 15..

janakasya kule jātā rāmapatnī sumadhyamā .
kathamutpalapatrākṣī rāvaṇasya vaśaṃ vrajet .. 16..

vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā .
rāmasya priyabhāryasya na nivedayituṃ kṣamam .. 17..

nivedyamāne doṣaḥ syāddoṣaḥ syādanivedane .
kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me .. 18..

asminnevaṅgate karye prāptakālaṃ kṣamaṃ ca kim .
bhavediti matiṃ bhūyo hanumānpravicārayan .. 19..

yadi sītāmadṛṣṭvāhaṃ vānarendrapurīmitaḥ .
gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati .. 20..

mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati .
praveśaściva laṅkāyā rākṣasānāṃ ca darśanam .. 21..

kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ .
kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau .. 22..

gatvā tu yadi kākutsthaṃ vakṣyāmi paramapriyam .
na dṛṣṭeti mayā sītā tatastyakṣyanti jīvitam .. 23..

paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇamindriyatāpanam .
sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati .. 24..

taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ .
bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ .. 25..

vinaṣṭau bhrātarau śrutvā bharato.api mariṣyati .
bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati .. 26..

putrānmṛtānsamīkṣyātha na bhaviṣyanti mātaraḥ .
kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ .. 27..

kṛtajñaḥ satyasandhaśca sugrīvaḥ plavagādhipaḥ .
rāmaṃ tathā gataṃ dṛṣṭvā tatastyakṣyanti jīvitam .. 28..

durmanā vyathitā dīnā nirānandā tapasvinī .
pīḍitā bhartṛśokena rumā tyakṣyati jīvitam .. 29..

vālijena tu duḥkhena pīḍitā śokakarśitā .
pañcatvagamane rājñastārāpi na bhaviṣyati .. 30..

mātāpitrorvināśena sugrīva vyasanena ca .
kumāro.apyaṅgadaḥ kasmāddhārayiṣyati jīvitam .. 31..

bhartṛjena tu śokena abhibhūtā vanaukasaḥ .
śirāṃsyabhihaniṣyanti talairmuṣṭibhireva ca .. 32..

sāntvenānupradānena mānena ca yaśasvinā .
lālitāḥ kapirājena prāṇāṃstyakṣyanti vānarāḥ .. 33..

na vaneṣu na śaileṣu na nirodheṣu vā punaḥ .
krīḍāmanubhaviṣyanti sametya kapikuñjarāḥ .. 34..

saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ .
śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca .. 35..

viṣamudbandhanaṃ vāpi praveśaṃ jvalanasya vā .
upavāsamatho śastraṃ pracariṣyanti vānarāḥ .. 36..

ghoramārodanaṃ manye gate mayi bhaviṣyati .
ikṣvākukulanāśaśca nāśaścaiva vanaukasām .. 37..

so.ahaṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīmitaḥ .
na hi śakṣyāmyahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā .. 38..

mayyagacchati cehasthe dharmātmānau mahārathau .
āśayā tau dhariṣyete vanarāśca manasvinaḥ .. 39..

hastādāno mukhādāno niyato vṛkṣamūlikaḥ .
vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām .. 40..

sāgarānūpaje deśe bahumūlaphalodake .
citāṃ kṛtvā pravekṣyāmi samiddhamaraṇīsutam .. 41..

upaviṣṭasya vā samyagliṅginaṃ sādhayiṣyataḥ .
śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca .. 42..

idamapyṛṣibhirdṛṣṭaṃ niryāṇamiti me matiḥ .
samyagāpaḥ pravekṣyāmi na cetpaśyāmi jānakīm .. 43..

sujātamūlā subhagā kīrtimālāyaśasvinī .
prabhagnā cirarātrīyaṃ mama sītāmapaśyataḥ .. 44..

tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ .
netaḥ pratigamiṣyāmi tāmadṛṣṭvāsitekṣaṇām .. 45..

yadītaḥ pratigacchāmi sītāmanadhigamya tām .
aṅgadaḥ sahitaiḥ sarvairvānarairna bhaviṣyati .. 46..

vināśe bahavo doṣā jīvanprāpnoti bhadrakam .
tasmātprāṇāndhariṣyāmi dhruvo jīvati saṅgamaḥ .. 47..

evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ .
nādhyagacchattadā pāraṃ śokasya kapikuñjaraḥ .. 48..

rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam .
kāmamastu hṛtā sītā pratyācīrṇaṃ bhaviṣyati .. 49..

athavainaṃ samutkṣipya uparyupari sāgaram .
rāmāyopahariṣyāmi paśuṃ paśupateriva .. 50..

iti cintā samāpannaḥ sītāmanadhigamya tām .
dhyānaśokā parītātmā cintayāmāsa vānaraḥ .. 51..

yāvatsītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm .
tāvadetāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ .. 52..

sampāti vacanāccāpi rāmaṃ yadyānayāmyaham .
apaśyanrāghavo bhāryāṃ nirdahetsarvavānarān .. 53..

ihaiva niyatāhāro vatsyāmi niyatendriyaḥ .
na matkṛte vinaśyeyuḥ sarve te naravānarāḥ .. 54..

aśokavanikā cāpi mahatīyaṃ mahādrumā .
imāmabhigamiṣyāmi na hīyaṃ vicitā mayā .. 55..

vasūnrudrāṃstathādityānaśvinau maruto.api ca .
namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ .. 56..

jitvā tu rākṣasāndevīmikṣvākukulanandinīm .
sampradāsyāmi rāmāyā yathāsiddhiṃ tapasvine .. 57..

sa muhūrtamiva dhyātvā cintāvigrathitendriyaḥ .
udatiṣṭhanmahābāhurhanūmānmārutātmajaḥ .. 58..

namo.astu rāmāya salakṣmaṇāya
devyai ca tasyai janakātmajāyai .
namo.astu rudrendrayamānilebhyo
namo.astu candrārkamarudgaṇebhyaḥ .. 59..

sa tebhyastu namaskṛtvā sugrīvāya ca mārutiḥ .
diśaḥ sarvāḥ samālokya aśokavanikāṃ prati .. 60..

sa gatvā manasā pūrvamaśokavanikāṃ śubhām .
uttaraṃ cintayāmāsa vānaro mārutātmajaḥ .. 61..

dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā .
aśokavanikā cintyā sarvasaṃskārasaṃskṛtā .. 62..

rakṣiṇaścātra vihitā nūnaṃ rakṣanti pādapān .
bhagavānapi sarvātmā nātikṣobhaṃ pravāyati .. 63..

saṅkṣipto.ayaṃ mayātmā ca rāmārthe rāvaṇasya ca .
siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇāstviha .. 64..

brahmā svayambhūrbhagavāndevāścaiva diśantu me .
siddhimagniśca vāyuśca puruhūtaśca vajradhṛt .. 65..

varuṇaḥ pāśahastaśca somādityai tathaiva ca .
aśvinau ca mahātmānau marutaḥ sarva eva ca .. 66..

siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ .
dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ .. 67..

tadunnasaṃ pāṇḍuradantamavraṇaṃ
śucismitaṃ padmapalāśalocanam .
drakṣye tadāryāvadanaṃ kadā nvahaṃ
prasannatārādhipatulyadarśanam .. 68..

kṣudreṇa pāpena nṛśaṃsakarmaṇā
sudāruṇālāṅkṛtaveṣadhāriṇā .
balābhibhūtā abalā tapasvinī
kathaṃ nu me dṛṣṭapathe.adya sā bhavet .. 69..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).