.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 12

sa muhūrtamiva dhyatvā manasā cādhigamya tām .
avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ .. 1..

sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ .
puṣpitāgrānvasantādau dadarśa vividhāndrumān .. 2..

sālānaśokānbhavyāṃśca campakāṃśca supuṣpitān .
uddālakānnāgavṛkṣāṃścūtānkapimukhānapi .. 3..

athāmravaṇasañcannāṃ latāśatasamāvṛtām .
jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām .. 4..

sa praviṣya vicitrāṃ tāṃ vihagairabhināditām .
rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatovṛtām .. 5..

vihagairmṛgasaṅghaiśca vicitrāṃ citrakānanām .
uditādityasaṅkāśāṃ dadarśa hanumānkapiḥ .. 6..

vṛtāṃ nānāvidhairvṛkṣaiḥ puṣpopagaphalopagaiḥ .
kokilairbhṛṅgarājaiśca mattairnityaniṣevitām .. 7..

prahṛṣṭamanuje kale mṛgapakṣisamākule .
mattabarhiṇasaṅghuṣṭāṃ nānādvijagaṇāyutām .. 8..

mārgamāṇo varārohāṃ rājaputrīmaninditām .
sukhaprasuptānvihagānbodhayāmāsa vānaraḥ .. 9..

utpatadbhirdvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ .
anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ .. 10..

puṣpāvakīrṇaḥ śuśubhe hanumānmārutātmajaḥ .
aśokavanikāmadhye yathā puṣpamayo giriḥ .. 11..

diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim .
dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire .. 12..

vṛkṣebhyaḥ patitaiḥ puṣpairavakīrṇā pṛthagvidhaiḥ .
rarāja vasudhā tatra pramadeva vibhūṣitā .. 13..

tarasvinā te taravastarasābhiprakampitāḥ .
kusumāni vicitrāṇi sasṛjuḥ kapinā tadā .. 14..

nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ .
nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ .. 15..

hanūmatā vegavatā kampitāste nagottamāḥ .
puṣpaparṇaphalānyāśu mumucuḥ puṣpaśālinaḥ .. 16..

vihaṅgasaṅghairhīnāste skandhamātrāśrayā drumāḥ .
babhūvuragamāḥ sarve māruteneva nirdhutāḥ .. 17..

vidhūtakeśī yuvatiryathā mṛditavarṇikā .
niṣpītaśubhadantauṣṭhī nakhairdantaiśca vikṣatā .. 18..

tathā lāṅgūlahastaiśca caraṇābhyāṃ ca marditā .
babhūvāśokavanikā prabhagnavarapādapā .. 19..

mahālatānāṃ dāmāni vyadhamattarasā kapiḥ .
yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ .. 20..

sa tatra maṇibhūmīśca rājatīśca manoramāḥ .
tathā kāñcanabhūmīśca vicarandadṛśe kapiḥ .. 21..

vāpīśca vividhākārāḥ pūrṇāḥ paramavāriṇā .
mahārhairmaṇisopānairupapannāstatastataḥ .. 22..

muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ .
kāñcanaistarubhiścitraistīrajairupaśobhitāḥ .. 23..

phullapadmotpalavanāścakravākopakūjitāḥ .
natyūharutasaṅghuṣṭā haṃsasārasanāditāḥ .. 24..

dīrghābhirdrumayuktābhiḥ saridbhiśca samantataḥ .
amṛtopamatoyābhiḥ śivābhirupasaṃskṛtāḥ .. 25..

latāśatairavatatāḥ santānakasamāvṛtāḥ .
nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ .. 26..

tato.ambudharasaṅkāśaṃ pravṛddhaśikharaṃ girim .
vicitrakūṭaṃ kūṭaiśca sarvataḥ parivāritam .. 27..

śilāgṛhairavatataṃ nānāvṛkṣaiḥ samāvṛtam .
dadarśa kapiśārdūlo ramyaṃ jagati parvatam .. 28..

dadarśa ca nagāttasmānnadīṃ nipatitāṃ kapiḥ .
aṅkādiva samutpatya priyasya patitāṃ priyām .. 29..

jale nipatitāgraiśca pādapairupaśobhitām .
vāryamāṇāmiva kruddhāṃ pramadāṃ priyabandhubhiḥ .. 30..

punarāvṛttatoyāṃ ca dadarśa sa mahākapiḥ .
prasannāmiva kāntasya kāntāṃ punarupasthitām .. 31..

tasyādūrātsa padminyo nānādvijagaṇāyutāḥ .
dadarśa kapiśārdūlo hanumānmārutātmajaḥ .. 32..

kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā .
maṇipravarasopānāṃ muktāsikataśobhitām .. 33..

vividhairmṛgasaṅghaiśca vicitrāṃ citrakānanām .
prāsādaiḥ sumahadbhiśca nirmitairviśvakarmaṇā .
kānanaiḥ kṛtrimaiścāpi sarvataḥ samalaṅkṛtām .. 34..

ye ke citpādapāstatra puṣpopagaphalopagāḥ .
sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ .. 35..

latāpratānairbahubhiḥ parṇaiśca bahubhirvṛtām .
kāñcanīṃ śiṃśupāmekāṃ dadarśa sa mahākapiḥ .. 36..

so.apaśyadbhūmibhāgāṃśca gartaprasravaṇāni ca .
suvarṇavṛkṣānaparāndadarśa śikhisaṃnibhān .. 37..

teṣāṃ drumāṇāṃ prabhayā meroriva mahākapiḥ .
amanyata tadā vīraḥ kāñcano.asmīti vānaraḥ .. 38..

tāṃ kāñcanaistarugaṇairmārutena ca vījitām .
kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayamāgamat .. 39..

supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām .
tāmāruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām .. 40..

ito drakṣyāmi vaidehīṃ rāma darśanalālasām .
itaścetaśca duḥkhārtāṃ sampatantīṃ yadṛcchayā .. 41..

aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ .
campakaiścandanaiścāpi bakulaiśca vibhūṣitā .. 42..

iyaṃ ca nalinī ramyā dvijasaṅghaniṣevitā .
imāṃ sā rāmamahiṣī nūnameṣyati jānakī .. 43..

sā rāma rāmamahiṣī rāghavasya priyā sadā .
vanasañcārakuśalā nūnameṣyati jānakī .. 44..

atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā .
vanameṣyati sā ceha rāmacintānukarśitā .. 45..

rāmaśokābhisantaptā sā devī vāmalocanā .
vanavāsaratā nityameṣyate vanacāriṇī .. 46..

vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā .
rāmasya dayitā bhāryā janakasya sutā satī .. 47..

sandhyākālamanāḥ śyāmā dhruvameṣyati jānakī .
nadīṃ cemāṃ śivajalāṃ sandhyārthe varavarṇinī .. 48..

tasyāścāpyanurūpeyamaśokavanikā śubhā .
śubhā yā pārthivendrasya patnī rāmasya saṃmitā .. 49..

yadi jivati sā devī tārādhipanibhānanā .
āgamiṣyati sāvaśyamimāṃ śivajalāṃ nadīm .. 50..

evaṃ tu matvā hanumānmahātmā
pratīkṣamāṇo manujendrapatnīm .
avekṣamāṇaśca dadarśa sarvaṃ
supuṣpite parṇaghane nilīnaḥ .. 51..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).