.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 13

sa vīkṣamāṇastatrastho mārgamāṇaśca maithilīm .
avekṣamāṇaśca mahīṃ sarvāṃ tāmanvavaikṣata .. 1..

santāna kalatābhiśca pādapairupaśobhitām .
divyagandharasopetāṃ sarvataḥ samalaṅkṛtām .. 2..

tāṃ sa nandanasaṅkāśāṃ mṛgapakṣibhirāvṛtām .
harmyaprāsādasambādhāṃ kokilākulaniḥsvanām .. 3..

kāñcanotpalapadmābhirvāpībhirupaśobhitām .
bahvāsanakuthopetāṃ bahubhūmigṛhāyutām .. 4..

sarvartukusumai ramyaiḥ phalavadbhiśca pādapaiḥ .
puṣpitānāmaśokānāṃ śriyā sūryodayaprabhām .. 5..

pradīptāmiva tatrastho mārutiḥ samudaikṣata .
niṣpatraśākhāṃ vihagaiḥ kriyamāṇāmivāsakṛt .
viniṣpatadbhiḥ śataśaścitraiḥ puṣpāvataṃsakaiḥ .. 6..

āmūlapuṣpanicitairaśokaiḥ śokanāśanaiḥ .
puṣpabhārātibhāraiśca spṛśadbhiriva medinīm .. 7..

karṇikāraiḥ kusumitaiḥ kiṃśukaiśca supuṣpitaiḥ .
sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ .. 8..

puṃnāgāḥ saptaparṇāśca campakoddālakāstathā .
vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ .. 9..

śātakumbhanibhāḥ ke citke cidagniśikhopamāḥ .
nīlāñjananibhāḥ ke cittatrāśokāḥ sahasraśaḥ .. 10..

nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā .
ativṛttamivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam .. 11..

dvitīyamiva cākāśaṃ puṣpajyotirgaṇāyutam .
puṣparatnaśataiścitraṃ pañcamaṃ sāgaraṃ yathā .. 12..

sarvartupuṣpairnicitaṃ pādapairmadhugandhibhiḥ .
nānāninādairudyānaṃ ramyaṃ mṛgagaṇairdvijaiḥ .. 13..

anekagandhapravahaṃ puṇyagandhaṃ manoramam .
śailendramiva gandhāḍhyaṃ dvitīyaṃ gandhamādanam .. 14..

aśokavanikāyāṃ tu tasyāṃ vānarapuṅgavaḥ .
sa dadarśāvidūrasthaṃ caityaprāsādamūrjitam .. 15..

madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram .
pravālakṛtasopānaṃ taptakāñcanavedikam .. 16..

muṣṇantamiva cakṣūṃṣi dyotamānamiva śriyā .
vimalaṃ prāṃśubhāvatvādullikhantamivāmbaram .. 17..

tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām .
upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ .
dadarśa śuklapakṣādau candrarekhāmivāmalām .. 18..

mandaprakhyāyamānena rūpeṇa ruciraprabhām .
pinaddhāṃ dhūmajālena śikhāmiva vibhāvasoḥ .. 19..

pītenaikena saṃvītāṃ kliṣṭenottamavāsasā .
sapaṅkāmanalaṅkārāṃ vipadmāmiva padminīm .. 20..

vrīḍitāṃ duḥkhasantaptāṃ parimlānāṃ tapasvinīm .
graheṇāṅgārakeṇaiva pīḍitāmiva rohiṇīm .. 21..

aśrupūrṇamukhīṃ dīnāṃ kṛśāmananaśena ca .
śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām .. 22..

priyaṃ janamapaśyantīṃ paśyantīṃ rākṣasīgaṇam .
svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva .. 23..

nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā .
sukhārhāṃ duḥkhasantaptāṃ vyasanānāmakodivām .. 24..

tāṃ samīkṣya viśālākṣīmadhikaṃ malināṃ kṛśām .
tarkayāmāsa sīteti kāraṇairupapādibhiḥ .. 25..

hriyamāṇā tadā tena rakṣasā kāmarūpiṇā .
yathārūpā hi dṛṣṭā vai tathārūpeyamaṅganā .. 26..

pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām .
kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ .. 27..

tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām .
sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā .. 28..

iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva .
bhūmau sutanumāsīnāṃ niyatāmiva tāpasīm .. 29..

niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva .
śokajālena mahatā vitatena na rājatīm .. 30..

saṃsaktāṃ dhūmajālena śikhāmiva vibhāvasoḥ .
tāṃ smṛtīmiva sandighdāmṛddhiṃ nipatitām iva .. 31..

vihatāmiva ca śraddhāmāśāṃ pratihatām iva .
sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva .. 32..

abhūtenāpavādena kīrtiṃ nipatitām iva .
rāmoparodhavyathitāṃ rakṣoharaṇakarśitām .. 33..

abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatastataḥ .
bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā .
vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ .. 34..

malapaṅkadharāṃ dīnāṃ maṇḍanārhāmamaṇḍitām .
prabhāṃ nakṣatrarājasya kālameghairivāvṛtām .. 35..

tasya sandidihe buddhirmuhuḥ sītāṃ nirīkṣya tu .
āmnāyānāmayogena vidyāṃ praśithilām iva .. 36..

duḥkhena bubudhe sītāṃ hanumānanalaṅkṛtām .
saṃskāreṇa yathāhīnāṃ vācamarthāntaraṃ gatām .. 37..

tāṃ samīkṣya viśālākṣīṃ rājaputrīmaninditām .
tarkayāmāsa sīteti kāraṇairupapādayan .. 38..

vaidehyā yāni cāṅgeṣu tadā rāmo.anvakīrtayat .
tānyābharaṇajālāni gātraśobhīnyalakṣayat .. 39..

sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau .
maṇividrumacitrāṇi hasteṣvābharaṇāni ca .. 40..

śyāmāni cirayuktatvāttathā saṃsthānavanti ca .
tānyevaitāni manye.ahaṃ yāni rāmo.avnakīrtayat .. 41..

tatra yānyavahīnāni tānyahaṃ nopalakṣaye .
yānyasyā nāvahīnāni tānīmāni na saṃśayaḥ .. 42..

pītaṃ kanakapaṭṭābhaṃ srastaṃ tadvasanaṃ śubham .
uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṅgamaiḥ .. 43..

bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale .
anayaivāpaviddhāni svanavanti mahānti ca .. 44..

idaṃ ciragṛhītatvādvasanaṃ kliṣṭavattaram .
tathā hi nūnaṃ tadvarṇaṃ tathā śrīmadyathetarat .. 45..

iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā .
pranaṣṭāpi satī yasya manaso na praṇaśyati .. 46..

iyaṃ sā yatkṛte rāmaścaturbhiḥ paritapyate .
kāruṇyenānṛśaṃsyena śokena madanena ca .. 47..

strī pranaṣṭeti kāruṇyādāśritetyānṛśaṃsyataḥ .
patnī naṣṭeti śokena priyeti madanena ca .. 48..

asyā devyā yathā rūpamaṅgapratyaṅgasauṣṭhavam .
rāmasya ca yathārūpaṃ tasyeyamasitekṣaṇā .. 49..

asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam .
teneyaṃ sa ca dharmātmā muhūrtamapi jīvati .. 50..

duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm .
sītāṃ vinā mahābāhurmuhūrtamapi jīvati .. 51..

evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasambhavaḥ .
jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum .. 52..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).