.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 14

praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṅgavaḥ .
guṇābhirāmaṃ rāmaṃ ca punaścintāparo.abhavat .. 1..

sa muhūrtamiva dhyātvā bāṣpaparyākulekṣaṇaḥ .
sītāmāśritya tejasvī hanumānvilalāpa ha .. 2..

mānyā guruvinītasya lakṣmaṇasya gurupriyā .
yadi sītāpi duḥkhārtā kālo hi duratikramaḥ .. 3..

rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ .
nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame .. 4..

tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām .
rāghavo.arhati vaidehīṃ taṃ ceyamasitekṣaṇā .. 5..

tāṃ dṛṣṭvā navahemābhāṃ lokakāntāmiva śriyam .
jagāma manasā rāmaṃ vacanaṃ cedamabravīt .. 6..

asyā hetorviśālākṣyā hato vālī mahābalaḥ .
rāvaṇapratimo vīrye kabandhaśca nipātitaḥ .. 7..

virādhaśca hataḥ saṅkhye rākṣaso bhīmavikramaḥ .
vane rāmeṇa vikramya mahendreṇeva śambaraḥ .. 8..

caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām .
nihatāni janasthāne śarairagniśikhopamaiḥ .. 9..

kharaśca nihataḥ saṅkhye triśirāśca nipātitaḥ .
dūṣaṇaśca mahātejā rāmeṇa viditātmanā .. 10..

aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam .
asyā nimitte sugrīvaḥ prāptavā.Nllokasatkṛtam .. 11..

sāgaraśca mayā krāntaḥ śrīmānnadanadīpatiḥ .
asyā hetorviśālākṣyāḥ purī ceyaṃ nirīkṣitā .. 12..

yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet .
asyāḥ kṛte jagaccāpi yuktamityeva me matiḥ .. 13..

rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā .
trailokyarājyaṃ sakalaṃ sītāyā nāpnuyātkalām .. 14..

iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ .
sutā janakarājasya sītā bhartṛdṛḍhavratā .. 15..

utthitā medinīṃ bhittvā kṣetre halamukhakṣate .
padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ .. 16..

vikrāntasyāryaśīlasya saṃyugeṣvanivartinaḥ .
snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī .. 17..

dharmajñasya kṛtajñasya rāmasya viditātmanaḥ .
iyaṃ sā dayitā bhāryā rākṣasī vaśamāgatā .. 18..

sarvānbhogānparityajya bhartṛsnehabalātkṛtā .
acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam .. 19..

santuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā .
yā parāṃ bhajate prītiṃ vane.api bhavane yathā .. 20..

seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī .
sahate yātanāmetāmanarthānāmabhāginī .. 21..

imāṃ tu śīlasampannāṃ draṣṭumicchati rāghavaḥ .
rāvaṇena pramathitāṃ prapāmiva pipāsitaḥ .. 22..

asyā nūnaṃ punarlābhādrāghavaḥ prītimeṣyati .
rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm .. 23..

kāmabhogaiḥ parityaktā hīnā bandhujanena ca .
dhārayatyātmano dehaṃ tatsamāgamakāṅkṣiṇī .. 24..

naiṣā paśyati rākṣasyo nemānpuṣpaphaladrumān .
ekasthahṛdayā nūnaṃ rāmamevānupaśyati .. 25..

bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇādapi .
eṣā hi rahitā tena śobhanārhā na śobhate .. 26..

duṣkaraṃ kurute rāmo hīno yadanayā prabhuḥ .
dhārayatyātmano dehaṃ na duḥkhenāvasīdati .. 27..

imāmasitakeśāntāṃ śatapatranibhekṣaṇām .
sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ .. 28..

kṣitikṣamā puṣkarasaṃnibhākṣī
yā rakṣitā rāghavalakṣmaṇābhyām .
sā rākṣasībhirvikṛtekṣaṇābhiḥ
saṃrakṣyate samprati vṛkṣamūle .. 29..

himahatanalinīva naṣṭaśobhā
vyasanaparamparayā nipīḍyamānā .
sahacararahiteva cakravākī
janakasutā kṛpaṇāṃ daśāṃ prapannā .. 30..

asyā hi puṣpāvanatāgraśākhāḥ
śokaṃ dṛḍhaṃ vai janayatyaśokāḥ .
himavyapāyena ca mandaraśmir
abhyutthito naikasahasraraśmiḥ .. 31..

ityevamarthaṃ kapiranvavekṣya
sīteyamityeva niviṣṭabuddhiḥ .
saṃśritya tasminniṣasāda vṛkṣe
balī harīṇāmṛṣabhastarasvī .. 32..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).