.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 15

tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam .
prajagāma nabhaścandro haṃso nīlamivodakam .. 1..

sācivyamiva kurvansa prabhayā nirmalaprabhaḥ .
candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam .. 2..

sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām .
śokabhārairiva nyastāṃ bhārairnāvamivāmbhasi .. 3..

didṛkṣamāṇo vaidehīṃ hanūmānmārutātmajaḥ .
sa dadarśāvidūrasthā rākṣasīrghoradarśanāḥ .. 4..

ekākṣīmekakarṇāṃ ca karṇaprāvaraṇāṃ tathā .
akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām .. 5..

atikāyottamāṅgīṃ ca tanudīrghaśirodharām .
dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm .. 6..

lambakarṇalalāṭāṃ ca lambodarapayodharām .
lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām .. 7..

hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā .
karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām .. 8..

vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ .
kālāyasamahāśūlakūṭamudgaradhāriṇīḥ .. 9..

varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ .
gajoṣṭrahayapādāśca nikhātaśiraso.aparāḥ .. 10..

ekahastaikapādāśca kharakarṇyaśvakarṇikāḥ .
gokarṇīrhastikarṇīśca harikarṇīstathāparāḥ .. 11..

anāsā atināsāśca tiryannāsā vināsikāḥ .
gajasaṃnibhanāsāśca lalāṭocchvāsanāsikāḥ .. 12..

hastipādā mahāpādā gopādāḥ pādacūlikāḥ .
atimātraśirogrīvā atimātrakucodarīḥ .. 13..

atimātrāsya netrāśca dīrghajihvānakhāstathā .
ajāmukhīrhastimukhīrgomukhīḥ sūkarīmukhīḥ .. 14..

hayoṣṭrakharavaktrāśca rākṣasīrghoradarśanāḥ .
śūlamudgarahastāśca krodhanāḥ kalahapriyāḥ .. 15..

karālā dhūmrakeśīśca rakṣasīrvikṛtānanāḥ .
pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ .. 16..

māṃsaśoṇitadigdhāṅgīrmāṃsaśoṇitabhojanāḥ .
tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ .. 17..

skandhavantamupāsīnāḥ parivārya vanaspatim .
tasyādhastācca tāṃ devīṃ rājaputrīmaninditām .. 18..

lakṣayāmāsa lakṣmīvānhanūmāñjanakātmajām .
niṣprabhāṃ śokasantaptāṃ malasaṅkulamūrdhajām .. 19..

kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva .
cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām .. 20..

bhūṣaṇairuttamairhīnāṃ bhartṛvātsalyabhūṣitām .
rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām .. 21..

viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva .
candralekhāṃ payodānte śāradābhrairivāvṛtām .. 22..

kliṣṭarūpāmasaṃsparśādayuktāmiva vallakīm .
sītāṃ bhartṛhite yuktāmayuktāṃ rakṣasāṃ vaśe .. 23..

aśokavanikāmadhye śokasāgaramāplutām .
tābhiḥ parivṛtāṃ tatra sagrahāmiva rohiṇīm .. 24..

dadarśa hanumāndevīṃ latāmakusumām iva .
sā malena ca digdhāṅgī vapuṣā cāpyalaṅkṛtā .. 25..

mṛṇālī paṅkadighdeva vibhāti ca na bhāti ca .
malinena tu vastreṇa parikliṣṭena bhāminīm .. 26..

saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumānkapiḥ .
tāṃ devīṃ dīnavadanāmadīnāṃ bhartṛtejasā .. 27..

rakṣitāṃ svena śīlena sītāmasitalocanām .
tāṃ dṛṣṭvā hanumānsītāṃ mṛgaśāvanibhekṣaṇām .. 28..

mṛgakanyāmiva trastāṃ vīkṣamāṇāṃ samantataḥ .
dahantīmiva niḥśvāsairvṛkṣānpallavadhāriṇaḥ .. 29..

saṅghātamiva śokānāṃ duḥkhasyormimivotthitām .
tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm .. 30..

praharṣamatulaṃ lebhe mārutiḥ prekṣya maithilīm .
harṣajāni ca so.aśrūṇi tāṃ dṛṣṭvā madirekṣaṇām .. 31..

mumoca hanumāṃstatra namaścakre ca rāghavam .
namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān .. 32..

sītādarśanasaṃhṛṣṭo hanūmānsaṃvṛto.abhavat .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).