.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 16

tathā viprekṣamāṇasya vanaṃ puṣpitapādapam .
vicinvataśca vaidehīṃ kiṃ ciccheṣā niśābhavat .. 1..

ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām .
śuśrāva brahmaghoṣāṃśca virātre brahmarakṣasām .. 2..

atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ .
prābodhyata mahābāhurdaśagrīvo mahābalaḥ .. 3..

vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān .
srastamālyāmbaradharo vaidehīm anvacintayat .. 4..

bhṛśaṃ niyuktastasyāṃ ca madanena madotkaṭaḥ .
na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum .. 5..

sa sarvābharaṇairyukto bibhracchriyamanuttamām .
tāṃ nagairvividhairjuṣṭāṃ sarvapuṣpaphalopagaiḥ .. 6..

vṛtāṃ puṣkariṇībhiśca nānāpuṣpopaśobhitām .
sadāmadaiśca vihagairvicitrāṃ paramādbhutām .. 7..

īhāmṛgaiśca vividhaiśvṛtāṃ dṛṣṭimanoharaiḥ .
vīthīḥ samprekṣamāṇaśca maṇikāñcanatoraṇāḥ .. 8..

nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitairvṛtām .
aśokavanikāmeva prāviśatsantatadrumām .. 9..

aṅganāśatamātraṃ tu taṃ vrajantamanuvrajat .
mahendramiva paulastyaṃ devagandharvayoṣitaḥ .. 10..

dīpikāḥ kāñcanīḥ kāścijjagṛhustatra yoṣitaḥ .
bālavyajanahastāśca tālavṛntāni cāparāḥ .. 11..

kāñcanairapi bhṛṅgārairjahruḥ salilamagrataḥ .
maṇḍalāgrānasīṃścaiva gṛhyānyāḥ pṛṣṭhato yayuḥ .. 12..

kā cidratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī .
dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā .. 13..

rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham .
sauvarṇadaṇḍamaparā gṛhītvā pṛṣṭhato yayau .. 14..

nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ .
anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva .. 15..

tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam .
śuśrāva paramastrīṇāṃ sa kapirmārutātmajaḥ .. 16..

taṃ cāpratimakarmāṇamacintyabalapauruṣam .
dvāradeśamanuprāptaṃ dadarśa hanumānkapiḥ .. 17..

dīpikābhiranekābhiḥ samantādavabhāsitam .
gandhatailāvasiktābhirdhriyamāṇābhiragrataḥ .. 18..

kāmadarpamadairyuktaṃ jihmatāmrāyatekṣaṇam .
samakṣamiva kandarpamapaviddha śarāsanam .. 19..

mathitāmṛtaphenābhamarajo vastramuttamam .
salīlamanukarṣantaṃ vimuktaṃ saktamaṅgade .. 20..

taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ .
samīpamupasaṅkrāntaṃ nidhyātumupacakrame .. 21..

avekṣamāṇaśca tato dadarśa kapikuñjaraḥ .
rūpayauvanasampannā rāvaṇasya varastriyaḥ .. 22..

tābhiḥ parivṛto rājā surūpābhirmahāyaśāḥ .
tanmṛgadvijasaṅghuṣṭaṃ praviṣṭaḥ pramadāvanam .. 23..

kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ .
tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ .. 24..

vṛtaḥ paramanārībhistārābhiriva candramāḥ .
taṃ dadarśa mahātejāstejovantaṃ mahākapiḥ .. 25..

rāvaṇo.ayaṃ mahābāhuriti sañcintya vānaraḥ .
avapluto mahātejā hanūmānmārutātmajaḥ .. 26..

sa tathāpyugratejāḥ sannirdhūtastasya tejasā .
patraguhyāntare sakto hanūmānsaṃvṛto.abhavat .. 27..

sa tāmasitakeśāntāṃ suśroṇīṃ saṃhatastanīm .
didṛkṣurasitāpāṅgīmupāvartata rāvaṇaḥ .. 28..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).