.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 17

tasminneva tataḥ kāle rājaputrī tvaninditā .
rūpayauvanasampannaṃ bhūṣaṇottamabhūṣitam .. 1..

tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam .
prāvepata varārohā pravāte kadalī yathā .. 2..

ūrubhyāmudaraṃ chādya bāhubhyāṃ ca payodharau .
upaviṣṭā viśālākṣī rudantī varavarṇinī .. 3..

daśagrīvastu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ .
dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannāmivārṇave .. 4..

asaṃvṛtāyāmāsīnāṃ dharaṇyāṃ saṃśitavratām .
chinnāṃ prapatitāṃ bhūmau śākhāmiva vanaspateḥ .
malamaṇḍanadigdhāṅgīṃ maṇḍanārhāmamaṇḍitām .. 5..

samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ .
saṅkalpahayasaṃyuktairyāntīmiva manorathaiḥ .. 6..

śuṣyantīṃ rudatīmekāṃ dhyānaśokaparāyaṇām .
duḥkhasyāntamapaśyantīṃ rāmāṃ rāmamanuvratām .. 7..

veṣṭamānāmathāviṣṭāṃ pannagendravadhūm iva .
dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā .. 8..

vṛttaśīle kule jātāmācāravati dhārmike .
punaḥ saṃskāramāpannāṃ jātamiva ca duṣkule .. 9..

sannāmiva mahākīrtiṃ śraddhāmiva vimānitām .
prajñāmiva parikṣīṇāmāśāṃ pratihatām iva .. 10..

āyatīmiva vidhvastāmājñāṃ pratihatām iva .
dīptāmiva diśaṃ kāle pūjāmapahṛtām iva .. 11..

padminīmiva vidhvastāṃ hataśūrāṃ camūm iva .
prabhāmiva tapodhvastāmupakṣīṇāmivāpagām .. 12..

vedīmiva parāmṛṣṭāṃ śāntāmagniśikhām iva .
paurṇamāsīmiva niśāṃ rāhugrastendumaṇḍalām .. 13..

utkṛṣṭaparṇakamalāṃ vitrāsitavihaṅgamām .
hastihastaparāmṛṣṭāmākulāṃ padminīm iva .. 14..

patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva .
parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva .. 15..

sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām .
tapyamānāmivoṣṇena mṛṇālīmaciroddhṛtām .. 16..

gṛhītāmālitāṃ stambhe yūthapena vinākṛtām .
niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva .. 17..

ekayā dīrghayā veṇyā śobhamānāmayatnataḥ .
nīlayā nīradāpāye vanarājyā mahīm iva .. 18..

upavāsena śokena dhyānena ca bhayena ca .
parikṣīṇāṃ kṛśāṃ dīnāmalpāhārāṃ tapodhanām .. 19..

āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva .
bhāvena raghumukhyasya daśagrīvaparābhavam .. 20..

samīkṣamāṇāṃ rudatīmaninditāṃ
supakṣmatāmrāyataśuklalocanām .
anuvratāṃ rāmamatīva maithilīṃ
pralobhayāmāsa vadhāya rāvaṇaḥ .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).