.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 18

sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm .
sākārairmadhurairvākyairnyadarśayata rāvaṇaḥ .. 1..

māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram .
adarśanamivātmānaṃ bhayānnetuṃ tvamicchasi .. 2..

kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye .
sarvāṅgaguṇasampanne sarvalokamanohare .. 3..

neha ke cinmanuṣyā vā rākṣasāḥ kāmarūpiṇaḥ .
vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam .. 4..

svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ .
gamanaṃ vā parastrīṇāṃ haraṇaṃ sampramathya vā .. 5..

evaṃ caitadakāmāṃ ca na tvāṃ sprakṣyāmi maithili .
kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām .. 6..

devi neha bhayaṃ kāryaṃ mayi viśvasihi priye .
praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā .. 7..

ekaveṇī dharāśayyā dhyānaṃ malinamambaram .
asthāne.apyupavāsaśca naitānyaupayikāni te .. 8..

vicitrāṇi ca mālyāni candanānyagarūṇi ca .
vividhāni ca vāsāṃsi divyānyābharaṇāni ca .. 9..

mahārhāṇi ca pānāni yānāni śayanāni ca .
gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili .. 10..

strīratnamasi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam .
māṃ prāpya tu kathaṃ hi syāstvamanarhā suvigrahe .. 11..

idaṃ te cārusañjātaṃ yauvanaṃ vyativartate .
yadatītaṃ punarnaiti srotaḥ śīghramapām iva .. 12..

tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt .
na hi rūpopamā tvanyā tavāsti śubhadarśane .. 13..

tvāṃ samāsādya vaidehi rūpayauvanaśālinīm .
kaḥ pumānativarteta sākṣādapi pitāmahaḥ .. 14..

yadyatpaśyāmi te gātraṃ śītāṃśusadṛśānane .
tasmiṃstasminpṛthuśroṇi cakṣurmama nibadhyate .. 15..

bhava maithili bhāryā me mohamenaṃ visarjaya .
bahvīnāmuttamastrīṇāṃ mamāgramahiṣī bhava .. 16..

lokebhyo yāni ratnāni sampramathyāhṛtāni me .
tāni te bhīru sarvāṇi rājyaṃ caitadahaṃ ca te .. 17..

vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm .
janakāya pradāsyāmi tava hetorvilāsini .. 18..

neha paśyāmi loke.anyaṃ yo me pratibalo bhavet .
paśya me sumahadvīryamapratidvandvamāhave .. 19..

asakṛtsaṃyuge bhagnā mayā vimṛditadhvajāḥ .
aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ .. 20..

iccha māṃ kriyatām adya pratikarma tavottamam .
saprabhāṇyavasajjantāṃ tavāṅge bhūṣaṇāni ca .
sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā .. 21..

pratikarmābhisaṃyuktā dākṣiṇyena varānane .
bhuṅkṣva bhogānyathākāmaṃ piba bhīru ramasva ca .
yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca .. 22..

lalasva mayi visrabdhā dhṛṣṭamājñāpayasva ca .
matprabhāvāllalantyāśca lalantāṃ bāndhavāstava .. 23..

ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaś ca me .
kiṃ kariṣyasi rāmeṇa subhage cīravāsasā .. 24..

nikṣiptavijayo rāmo gataśrīrvanagocaraḥ .
vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā .. 25..

na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate .
puro balākairasitairmeghairjyotsnāmivāvṛtām .. 26..

na cāpi mama hastāttvāṃ prāptumarhati rāghavaḥ .
hiraṇyakaśipuḥ kīrtimindrahastagatām iva .. 27..

cārusmite cārudati cārunetre vilāsini .
mano harasi me bhīru suparṇaḥ pannagaṃ yathā .. 28..

kliṣṭakauśeyavasanāṃ tanvīmapyanalaṅkṛtām .
tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmyaham .. 29..

antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ .
yāvantyo mama sarvāsāmaiśvaryaṃ kuru jānaki .. 30..

mama hyasitakeśānte trailokyapravarāḥ striyaḥ .
tāstvāṃ paricariṣyanti śriyamapsaraso yathā .. 31..

yāni vaiśravaṇe subhru ratnāni ca dhanāni ca .
tāni lokāṃśca suśroṇi māṃ ca bhuṅkṣva yathāsukham .. 32..

na rāmastapasā devi na balena na vikramaiḥ .
na dhanena mayā tulyastejasā yaśasāpi vā .. 33..

piba vihara ramasva bhuṅkṣva bhogān
dhananicayaṃ pradiśāmi medinīṃ ca .
mayi lala lalane yathāsukhaṃ tvaṃ
tvayi ca sametya lalantu bāndhavāste .. 34..

kusumitatarujālasantatāni
bhramarayutāni samudratīrajāni .
kanakavimalahārabhūṣitāṅgī
vihara mayā saha bhīru kānanāni .. 35..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).