.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 19

tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ .
ārtā dīnasvarā dīnaṃ pratyuvāca śanairvacaḥ .. 1..

duḥkhārtā rudatī sītā vepamānā tapasvinī .
cintayantī varārohā patimeva pativratā .. 2..

tṛṇamantarataḥ kṛtvā pratyuvāca śucismitā .
nivartaya mano mattaḥ svajane kriyatāṃ manaḥ .. 3..

na māṃ prārthayituṃ yuktastvaṃ siddhimiva pāpakṛt .
akāryaṃ na mayā kāryamekapatnyā vigarhitam .
kulaṃ samprāptayā puṇyaṃ kule mahati jātayā .. 4..

evamuktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī .
rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanamabravīt .. 5..

nāhamaupayikī bhāryā parabhāryā satī tava .
sādhu dharmamavekṣasva sādhu sādhuvrataṃ cara .. 6..

yathā tava tathānyeṣāṃ rakṣyā dārā niśācara .
ātmānamupamāṃ kṛtvā sveṣu dāreṣu ramyatām .. 7..

atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam .
nayanti nikṛtiprajñāṃ paradārāḥ parābhavam .. 8..

iha santo na vā santi sato vā nānuvartase .
vaco mithyā praṇītātmā pathyamuktaṃ vicakṣaṇaiḥ .. 9..

akṛtātmānamāsādya rājānamanaye ratam .
samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca .. 10..

tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṅkulā .
aparādhāttavaikasya nacirādvinaśiṣyati .. 11..

svakṛtairhanyamānasya rāvaṇādīrghadarśinaḥ .
abhinandanti bhūtāni vināśe pāpakarmaṇaḥ .. 12..

evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ .
diṣṭyaitadvyasanaṃ prāpto raudra ityeva harṣitāḥ .. 13..

śakyā lobhayituṃ nāhamaiśvaryeṇa dhanena vā .
ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā .. 14..

upadhāya bhujaṃ tasya lokanāthasya satkṛtam .
kathaṃ nāmopadhāsyāmi bhujamanyasya kasya cit .. 15..

ahamaupayikī bhāryā tasyaiva vasudhāpateḥ .
vratasnātasya viprasya vidyeva viditātmanaḥ .. 16..

sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām .
vane vāśitayā sārdhaṃ kareṇveva gajādhipam .. 17..

mitramaupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā .
vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ .. 18..

varjayedvajramutsṛṣṭaṃ varjayedantakaś ciram .
tvadvidhaṃ na tu saṅkruddho lokanāthaḥ sa rāghavaḥ .. 19..

rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam .
śatakratuvisṛṣṭasya nirghoṣamaśaneriva .. 20..

iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ .
iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ .. 21..

rakṣāṃsi parinighnantaḥ puryāmasyāṃ samantataḥ .
asampātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ .. 22..

rākṣasendramahāsarpānsa rāmagaruḍo mahān .
uddhariṣyati vegena vainateya ivoragān .. 23..

apaneṣyati māṃ bhartā tvattaḥ śīghramarindamaḥ .
asurebhyaḥ śriyaṃ dīptāṃ viṣṇustribhiriva kramaiḥ .. 24..

janasthāne hatasthāne nihate rakṣasāṃ bale .
aśaktena tvayā rakṣaḥ kṛtametadasādhu vai .. 25..

āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ .
gocaraṃ gatayorbhrātrorapanītā tvayādhama .. 26..

na hi gandhamupāghrāya rāmalakṣmaṇayostvayā .
śakyaṃ sandarśane sthātuṃ śunā śārdūlayoriva .. 27..

tasya te vigrahe tābhyāṃ yugagrahaṇamasthiram .
vṛtrasyevendrabāhubhyāṃ bāhorekasya nigrahaḥ .. 28..

kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha .
toyamalpamivādityaḥ prāṇānādāsyate śaraiḥ .. 29..

giriṃ kuberasya gato.athavālayaṃ
sabhāṃ gato vā varuṇasya rājñaḥ .
asaṃśayaṃ dāśaratherna mokṣyase
mahādrumaḥ kālahato.aśaneriva .. 30..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).