.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 2

sa sāgaramanādhṛṣyamatikramya mahābalaḥ .
trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha .. 1..

tataḥ pādapamuktena puṣpavarṣeṇa vīryavān .
abhivṛṣṭaḥ sthitastatra babhau puṣpamayo yathā .. 2..

yojanānāṃ śataṃ śrīmāṃstīrtvāpyuttamavikramaḥ .
aniśvasankapistatra na glānimadhigacchati .. 3..

śatānyahaṃ yojanānāṃ krameyaṃ subahūnyapi .
kiṃ punaḥ sāgarasyāntaṃ saṅkhyātaṃ śatayojanam .. 4..

sa tu vīryavatāṃ śreṣṭhaḥ plavatāmapi cottamaḥ .
jagāma vegavā.Nllaṅkāṃ laṅghayitvā mahodadhim .. 5..

śādvalāni ca nīlāni gandhavanti vanāni ca .
gaṇḍavanti ca madhyena jagāma nagavanti ca .. 6..

śailāṃśca tarusañcannānvanarājīśca puṣpitāḥ .
abhicakrāma tejasvī hanumānplavagarṣabhaḥ .. 7..

sa tasminnacale tiṣṭhanvanānyupavanāni ca .
sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ .. 8..

saralānkarṇikārāṃśca kharjūrāṃśca supuṣpitān .
priyālānmuculindāṃśca kuṭajānketakānapi .. 9..

priyaṅgūngandhapūrṇāṃśca nīpānsaptacchadāṃstathā .
asanānkovidārāṃśca karavīrāṃśca puṣpitān .. 10..

puṣpabhāranibaddhāṃśca tathā mukulitānapi .
pādapānvihagākīrṇānpavanādhūtamastakān .. 11..

haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ .
ākrīḍānvividhānramyānvividhāṃśca jalāśayān .. 12..

santatānvividhairvṛkṣaiḥ sarvartuphalapuṣpitaiḥ .
udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ .. 13..

samāsādya ca lakṣmīvā.Nllaṅkāṃ rāvaṇapālitām .
parikhābhiḥ sapadmābhiḥ sotpalābhiralaṅkṛtām .. 14..

sītāpaharaṇārthena rāvaṇena surakṣitām .
samantādvicaradbhiśca rākṣasairugradhanvibhiḥ .. 15..

kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm .
aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm .. 16..

toraṇaiḥ kāñcanairdivyairlatāpaṅktivicitritaiḥ .
dadarśa hanumā.Nllaṅkāṃ divi devapurīm iva .. 17..

girimūrdhni sthitāṃ laṅkāṃ pāṇḍurairbhavanaiḥ śubhaiḥ .
dadarśa sa kapiḥ śrīmānpuramākāśagaṃ yathā .. 18..

pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā .
plavamānāmivākāśe dadarśa hanumānpurīm .. 19..

sampūrṇāṃ rākṣasairghorairnāgairbhogavatīm iva .
acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā .. 20..

daṃṣṭribhirbahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ .
rakṣitāṃ rākṣasairghorairguhāmāśīviṣairapi .. 21..

vapraprākārajaghanāṃ vipulāmbunavāmbarām .
śataghnīśūlakeśāntāmaṭṭālakavataṃsakām .. 22..

dvāramuttaramāsādya cintayāmāsa vānaraḥ .
kailāsaśikharaprakhyamālikhantamivāmbaram .
dhriyamāṇamivākāśamucchritairbhavanottamaiḥ .. 23..

tasyāśca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ .
rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ .. 24..

āgatyāpīha harayo bhaviṣyanti nirarthakāḥ .
na hi yuddhena vai laṅkā śakyā jetuṃ surairapi .. 25..

imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām .
prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ .. 26..

avakāśo na sāntvasya rākṣaseṣvabhigamyate .
na dānasya na bhedasya naiva yuddhasya dṛśyate .. 27..

caturṇāmeva hi gatirvānarāṇāṃ mahātmanām .
vāliputrasya nīlasya mama rājñaśca dhīmataḥ .. 28..

yāvajjānāmi vaidehīṃ yadi jīvati vā na vā .
tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām .. 29..

tataḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ .
giriśṛṅge sthitastasminrāmasyābhyudaye rataḥ .. 30..

anena rūpeṇa mayā na śakyā rakṣasāṃ purī .
praveṣṭuṃ rākṣasairguptā krūrairbalasamanvitaiḥ .. 31..

ugraujaso mahāvīryo balavantaśca rākṣasāḥ .
vañcanīyā mayā sarve jānakīṃ parimārgitā .. 32..

lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā .
praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat .. 33..

tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ .
hanūmāṃścintayāmāsa viniḥśvasya muhurmuhuḥ .. 34..

kenopāyena paśyeyaṃ maithilīṃ janakātmajām .
adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā .. 35..

na vinaśyetkathaṃ kāryaṃ rāmasya viditātmanaḥ .
ekāmekaśca paśyeyaṃ rahite janakātmajām .. 36..

bhūtāścārtho vipadyante deśakālavirodhitāḥ .
viklavaṃ dūtamāsādya tamaḥ sūryodaye yathā .. 37..

arthānarthāntare buddhirniścitāpi na śobhate .
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ .. 38..

na vinaśyetkathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet .
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet .. 39..

mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ .
bhavedvyarthamidaṃ kāryaṃ rāvaṇānarthamicchataḥ .. 40..

na hi śakyaṃ kva citsthātumavijñātena rākṣasaiḥ .
api rākṣasarūpeṇa kimutānyena kena cit .. 41..

vāyurapyatra nājñātaś carediti matirmama .
na hyastyaviditaṃ kiṃ cidrākṣasānāṃ balīyasām .. 42..

ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ .
vināśamupayāsyāmi bharturarthaśca hīyate .. 43..

tadahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ .
laṅkāmabhipatiṣyāmi rāghavasyārthasiddhaye .. 44..

rāvaṇasya purīṃ rātrau praviśya sudurāsadām .
vicinvanbhavanaṃ sarvaṃ drakṣyāmi janakātmajām .. 45..

iti sañcintya hanumānsūryasyāstamayaṃ kapiḥ .
ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ .
pṛṣadaṃśakamātraḥ sanbabhūvādbhutadarśanaḥ .. 46..

pradoṣakāle hanumāṃstūrṇamutpatya vīryavān .
praviveśa purīṃ ramyāṃ suvibhaktamahāpatham .. 47..

prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ .
śātakumbhamayairjālairgandharvanagaropamām .. 48..

saptabhaumāṣṭabhaumaiśca sa dadarśa mahāpurīm .
talaiḥ sphāṭikasampūrṇaiḥ kārtasvaravibhūṣitaiḥ .. 49..

vaidūryamaṇicitraiśca muktājālavibhūṣitaiḥ .
talaiḥ śuśubhire tāni bhavanānyatra rakṣasām .. 50..

kāñcanāni vicitrāṇi toraṇāni ca rakṣasām .
laṅkāmuddyotayāmāsuḥ sarvataḥ samalaṅkṛtām .. 51..

acintyāmadbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ .
āsīdviṣaṇṇo hṛṣṭaśca vaidehyā darśanotsukaḥ .. 52..

sa pāṇḍurodviddhavimānamālinīṃ
mahārhajāmbūnadajālatoraṇām .
yaśasvināṃ rāvaṇabāhupālitāṃ
kṣapācarairbhīmabalaiḥ samāvṛtām .. 53..

candro.api sācivyamivāsya kurvaṃs
tārāgaṇairmadhyagato virājan .
jyotsnāvitānena vitatya lokam
uttiṣṭhate naikasahasraraśmiḥ .. 54..

śaṅkhaprabhaṃ kṣīramṛṇālavarṇam
udgacchamānaṃ vyavabhāsamānam .
dadarśa candraṃ sa kapipravīraḥ
poplūyamānaṃ sarasīva haṃsaṃ .. 55..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).