.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 20

sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ .
pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām .. 1..

yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā .
yathā yathā priyaṃ vaktā paribhūtastathā tathā .. 2..

saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ .
dravato mārgamāsādya hayāniva susārathiḥ .. 3..

vāmaḥ kāmo manuṣyāṇāṃ yasminkila nibadhyate .
jane tasmiṃstvanukrośaḥ snehaśca kila jāyate .. 4..

etasmātkāraṇānna tāṃ ghatayāmi varānane .
vadhārhāmavamānārhāṃ mithyāpravrajite ratām .. 5..

paruṣāṇi hi vākyāni yāni yāni bravīṣi mām .
teṣu teṣu vadho yuktastava maithili dāruṇaḥ .. 6..

evamuktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ .
krodhasaṃrambhasaṃyuktaḥ sītāmuttaramabravīt .. 7..

dvau māsau rakṣitavyau me yo.avadhiste mayā kṛtaḥ .
tataḥ śayanamāroha mama tvaṃ varavarṇini .. 8..

dvābhyāmūrdhvaṃ tu māsābhyāṃ bhartāraṃ māmanicchatīm .
mama tvāṃ prātarāśārthamārabhante mahānase .. 9..

tāṃ tarjyamānāṃ samprekṣya rākṣasendreṇa jānakīm .
devagandharvakanyāstā viṣedurvipulekṣaṇāḥ .. 10..

oṣṭhaprakārairaparā netravaktraistathāparāḥ .
sītāmāśvāsayāmāsustarjitāṃ tena rakṣasā .. 11..

tābhirāśvāsitā sītā rāvaṇaṃ rākṣasādhipam .
uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam .. 12..

nūnaṃ na te janaḥ kaścidasinniḥśreyase sthitaḥ .
nivārayati yo na tvāṃ karmaṇo.asmādvigarhitāt .. 13..

māṃ hi dharmātmanaḥ patnīṃ śacīmiva śacīpateḥ .
tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ .. 14..

rākṣasādhama rāmasya bhāryāmamitatejasaḥ .
uktavānasi yatpāpaṃ kva gatastasya mokṣyase .. 15..

yathā dṛptaśca mātaṅgaḥ śaśaś ca sahitau vane .
tathā dviradavadrāmastvaṃ nīca śaśavatsmṛtaḥ .. 16..

sa tvamikṣvākunāthaṃ vai kṣipanniha na lajjase .
cakṣuṣo viṣayaṃ tasya na tāvadupagacchasi .. 17..

ime te nayane krūre virūpe kṛṣṇapiṅgale .
kṣitau na patite kasmānmāmanāryanirīkṣitaḥ .. 18..

tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca .
kathaṃ vyāharato māṃ te na jihvā pāpa śīryate .. 19..

asandeśāttu rāmasya tapasaścānupālanāt .
na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā .. 20..

nāpahartumahaṃ śakyā tasya rāmasya dhīmataḥ .
vidhistava vadhārthāya vihito nātra saṃśayaḥ .. 21..

śūreṇa dhanadabhrātā balaiḥ samuditena ca .
apohya rāmaṃ kasmāddhi dāracāurya.m tvayā k^^rtam .. 22..

sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ .
vivṛtya nayane krūre jānakīmanvavaikṣata .. 23..

nīlajīmūtasaṅkāśo mahābhujaśirodharaḥ .
siṃhasattvagatiḥ śrīmāndīptajihvogralocanaḥ .. 24..

calāgramakuṭaḥ prāṃśuścitramālyānulepanaḥ .
raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ .. 25..

śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ .
amṛtotpādanaddhena bhujaṅgeneva mandaraḥ .. 26..

taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ .
raktapallavapuṣpābhyāmaśokābhyāmivācalaḥ .. 27..

avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ .
uvāca rāvaṇaḥ sītāṃ bhujaṅga iva niḥśvasan .. 28..

anayenābhisampannamarthahīnamanuvrate .
nāśayāmyahamadya tvāṃ sūryaḥ sandhyāmivaujasā .. 29..

ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ .
sandideśa tataḥ sarvā rākṣasīrghoradarśanāḥ .. 30..

ekākṣīmekakarṇāṃ ca karṇaprāvaraṇāṃ tathā .
gokarṇīṃ hastikarṇīṃ ca lambakarṇīmakarṇikām .. 31..

hastipadya śvapadyau ca gopadīṃ pādacūlikām .
ekākṣīmekapādīṃ ca pṛthupādīmapādikām .. 32..

atimātraśirogrīvāmatimātrakucodarīm .
atimātrāsyanetrāṃ ca dīrghajihvāmajihvikām .
anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm .. 33..

yathā madvaśagā sītā kṣipraṃ bhavati jānakī .
tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca .. 34..

pratilomānulomaiśca sāmadānādibhedanaiḥ .
āvartayata vaidehīṃ daṇḍasyodyamanena ca .. 35..

iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ .
kāmamanyuparītātmā jānakīṃ paryatarjayat .. 36..

upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī .
pariṣvajya daśagrīvamidaṃ vacanamabravīt .. 37..

mayā krīḍa mahārājasītayā kiṃ tavānayā .
akāmāṃ kāmayānasya śarīramupatapyate .
icchantīṃ kāmayānasya prītirbhavati śobhanā .. 38..

evamuktastu rākṣasyā samutkṣiptastato balī .
jvaladbhāskaravarṇābhaṃ praviveśa niveśanam .. 39..

devagandharvakanyāśca nāgakanyāśca tāstataḥ .
parivārya daśagrīvaṃ viviśustadgṛhottamam .. 40..

sa maithilīṃ dharmaparāmavasthitāṃ
pravepamānāṃ paribhartsya rāvaṇaḥ .
vihāya sītāṃ madanena mohitaḥ
svameva veśma praviveśa bhāsvaram .. 41..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).