.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 21

ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ .
sandiśya ca tataḥ sarvā rākṣasīrnirjagāma ha .. 1..

niṣkrānte rākṣasendre tu punarantaḥpuraṃ gate .
rākṣasyo bhīmarūpāstāḥ sītāṃ samabhidudruvuḥ .. 2..

tataḥ sītāmupāgamya rākṣasyaḥ krodhamūrchitāḥ .
paraṃ paruṣayā vācā vaidehīm idamabruvan .. 3..

paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ .
daśagrīvasya bhāryātvaṃ sīte na bahu manyase .. 4..

tatastvekajaṭā nāma rākṣasī vākyamabravīt .
āmantrya krodhatāmrākṣī sītāṃ karatalodarīm .. 5..

prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ .
mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ .. 6..

pulastyasya tu tejasvī maharṣirmānasaḥ sutaḥ .
nāmnā sa viśravā nāma prajāpatisamaprabhaḥ .. 7..

tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ .
tasya tvaṃ rākṣasendrasya bhāryā bhavitumarhasi .
mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase .. 8..

tato harijaṭā nāma rākṣasī vākyamabravīt .
vivṛtya nayane kopānmārjārasadṛśekṣaṇā .. 9..

yena devāstrayastriṃśaddevarājaśca nirjitaḥ .
tasya tvaṃ rākṣasendrasya bhāryā bhavitumarhasi .. 10..

vīryotsiktasya śūrasya saṅgrāmeṣvanivartinaḥ .
balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase .. 11..

priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ .
sarvāsāṃ ca mahābhāgāṃ tvāmupaiṣyati rāvaṇaḥ .. 12..

samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam .
antaḥpuraṃ samutsṛjya tvāmupaiṣyati rāvaṇaḥ .. 13..

asakṛddevatā yuddhe nāgagandharvadānavāḥ .
nirjitāḥ samare yena sa te pārśvamupāgataḥ .. 14..

tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ .
kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase.adhame .. 15..

yasya sūryo na tapati bhīto yasya ca mārutaḥ .
na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi .. 16..

puṣpavṛṣṭiṃ ca taravo mumucuryasya vai bhayāt .
śailāśca subhru pānīyaṃ jaladāś ca yadecchati .. 17..

tasya nairṛtarājasya rājarājasya bhāmini .
kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi .. 18..

sādhu te tattvato devi kathitaṃ sādhu bhāmini .
gṛhāṇa susmite vākyamanyathā na bhaviṣyasi .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).