.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 22

tataḥ sītāmupāgamya rākṣasyo vikṛtānanāḥ .
paruṣaṃ paruṣā nārya ūcustā vākyamapriyam .. 1..

kiṃ tvamantaḥpure sīte sarvabhūtamanohare .
mahārhaśayanopete na vāsamanumanyase .. 2..

mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase .
pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi .. 3..

mānuṣī mānuṣaṃ taṃ tu rāmamicchasi śobhane .
rājyādbhraṣṭamasiddhārthaṃ viklavaṃ tamanindite .. 4..

rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā .
netrābhyāmaśrupūrṇābhyāmidaṃ vacanamabravīt .. 5..

yadidaṃ lokavidviṣṭamudāharatha saṅgatāḥ .
naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati .. 6..

na mānuṣī rākṣasasya bhāryā bhavitumarhati .
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ .
dīno vā rājyahīno vā yo me bhartā sa me guruḥ .. 7..

sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ .
bhartsayanti sma paruṣairvākyai rāvaṇacoditāḥ .. 8..

avalīnaḥ sa nirvākyo hanumāñśiṃśapādrume .
sītāṃ santarjayantīstā rākṣasīraśṛṇotkapiḥ .. 9..

tāmabhikramya saṃrabdhā vepamānāṃ samantataḥ .
bhṛśaṃ saṃlilihurdīptānpralambadaśanacchadān .. 10..

ūcuśca paramakruddhāḥ pragṛhyāśu paraśvadhān .
neyamarhati bhartāraṃ rāvaṇaṃ rākṣasādhipam .. 11..

sā bhartsyamānā bhīmābhī rākṣasībhirvarānanā .
sā bāṣpamapamārjantī śiṃśapāṃ tāmupāgamat .. 12..

tatastāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā .
abhigamya viśālākṣī tasthau śokapariplutā .. 13..

tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm .
bhartsayāṃ cakrire bhīmā rākṣasyastāḥ samantataḥ .. 14..

tatastāṃ vinatā nāma rākṣasī bhīmadarśanā .
abravītkupitākārā karālā nirṇatodarī .. 15..

sīte paryāptametāvadbhartṛsneho nidarśitaḥ .
sarvatrātikṛtaṃ bhadre vyasanāyopakalpate .. 16..

parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ .
mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili .. 17..

rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām .
vikrāntaṃ rūpavantaṃ ca sureśamiva vāsavam .. 18..

dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam .
mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇamāśraya .. 19..

divyāṅgarāgā vaidehi divyābharaṇabhūṣitā .
adya prabhṛti sarveṣāṃ lokānāmīśvarī bhava .
agneḥ svāhā yathā devī śacīvendrasya śobhane .. 20..

kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā .. 21..

etaduktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi .
asminmuhūrte sarvāstvāṃ bhakṣayiṣyāmahe vayam .. 22..

anyā tu vikaṭā nāma lambamānapayodharā .
abravītkupitā sītāṃ muṣṭimudyamya garjatī .. 23..

bahūnyapratirūpāṇi vacanāni sudurmate .
anukrośānmṛdutvācca soḍhāni tava maithili .
na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam .. 24..

ānītāsi samudrasya pāramanyairdurāsadam .
rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili .. 25..

rāvaṇasya gṛhe rudhā asmābhistu surakṣitā .
na tvāṃ śaktaḥ paritrātumapi sākṣātpurandaraḥ .. 26..

kuruṣva hitavādinyā vacanaṃ mama maithili .
alamaśruprapātena tyaja śokamanarthakam .. 27..

bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām .
sīte rākṣasarājena saha krīḍa yathāsukham .. 28..

jānāsi hi yathā bhīru strīṇāṃ yauvanamadhruvam .
yāvanna te vyatikrāmettāvatsukhamavāpnuhi .. 29..

udyānāni ca ramyāṇi parvatopavanāni ca .
saha rākṣasarājena cara tvaṃ madirekṣaṇe .. 30..

strīsahasrāṇi te sapta vaśe sthāsyanti sundari .
rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām .. 31..

utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili .
yadi me vyāhṛtaṃ vākyaṃ na yathāvatkariṣyasi .. 32..

tataścaṇḍodarī nāma rākṣasī krūradarśanā .
bhrāmayantī mahacchūlamidaṃ vacanamabravīt .. 33..

imāṃ hariṇalokākṣīṃ trāsotkampapayodharām .
rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahānabhūt .. 34..

yakṛtplīhamathotpīḍaṃ hṛdayaṃ ca sabandhanam .
antrāṇyapi tathā śīrṣaṃ khādeyamiti me matiḥ .. 35..

tatastu praghasā nāma rākṣasī vākyamabravīt .
kaṇṭhamasyā nṛśaṃsāyāḥ pīḍayāmaḥ kimāsyate .. 36..

nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha .
nātra kaścana sandehaḥ khādateti sa vakṣyati .. 37..

tatastvajāmukhī nāma rākṣasī vākyamabravīt .
viśasyemāṃ tataḥ sarvānsamānkuruta pīlukān .. 38..

vibhajāma tataḥ sarvā vivādo me na rocate .
peyamānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu .. 39..

tataḥ śūrpaṇakhā nāma rākṣasī vākyamabravīt .
ajāmukhā yaduktaṃ hi tadeva mama rocate .. 40..

surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī .
mānuṣaṃ māṃsamāsādya nṛtyāmo.atha nikumbhilām .. 41..

evaṃ sambhartsyamānā sā sītā surasutopamā .
rākṣasībhiḥ sughorābhirdhairyamutsṛjya roditi .. 42..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).