.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 23

tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu .
rākṣasīnāmasaumyānāṃ ruroda janakātmajā .. 1..

evamuktā tu vaidehī rākṣasībhirmanasvinī .
uvāca paramatrastā bāṣpagadgadayā girā .. 2..

na mānuṣī rākṣasasya bhāryā bhavitumarhati .
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ .. 3..

sā rākṣasī madhyagatā sītā surasutopamā .
na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā .. 4..

vepate smādhikaṃ sītā viśantīvāṅgamātmanaḥ .
vane yūthaparibhraṣṭā mṛgī kokairivārditā .. 5..

sā tvaśokasya vipulāṃ śākhāmālambya puṣpitām .
cintayāmāsa śokena bhartāraṃ bhagnamānasā .. 6..

sā snāpayantī vipulau stanau netrajalasravaiḥ .
cintayantī na śokasya tadāntamadhigacchati .. 7..

sā vepamānā patitā pravāte kadalī yathā .
rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat .. 8..

tasyā sā dīrghavipulā vepantyāḥ sītayā tadā .
dadṛśe kampinī veṇī vyālīva parisarpatī .. 9..

sā niḥśvasantī duḥkhārtā śokopahatacetanā .
ārtā vyasṛjadaśrūṇi maithilī vilalāpa ha .. 10..

hā rāmeti ca duḥkhārtā punarhā lakṣmaṇeti ca .
hā śvaśru mama kausalye hā sumitreti bhāvini .. 11..

lokapravādaḥ satyo.ayaṃ paṇḍitaiḥ samudāhṛtaḥ .
akāle durlabho mṛtyuḥ striyā vā puruṣasya vā .. 12..

yatrāhamābhiḥ krūrābhī rākṣasībhirihārditā .
jīvāmi hīnā rāmeṇa muhūrtamapi duḥkhitā .. 13..

eṣālpapuṇyā kṛpaṇā vinaśiṣyāmyanāthavat .
samudramadhye nau pūrṇā vāyuvegairivāhatā .. 14..

bhartāraṃ tamapaśyantī rākṣasīvaśamāgatā .
sīdāmi khalu śokena kūlaṃ toyahataṃ yathā .. 15..

taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam .
dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam .. 16..

sarvathā tena hīnāyā rāmeṇa viditātmanā .
tīṣkṇaṃ viṣamivāsvādya durlabhaṃ mama jīvitam .. 17..

kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam .
yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam .. 18..

jīvitaṃ tyaktumicchāmi śokena mahatā vṛtā .
rākṣasībhiśca rakṣantyā rāmo nāsādyate mayā .. 19..

dhigastu khalu mānuṣyaṃ dhigastu paravaśyatām .
na śakyaṃ yatparityaktumātmacchandena jīvitam .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).