.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 24

prasaktāśrumukhītyevaṃ bruvantī janakātmajā .
adhomukhamukhī bālā vilaptumupacakrame .. 1..

unmatteva pramatteva bhrāntacitteva śocatī .
upāvṛttā kiśorīva viveṣṭantī mahītale .. 2..

rāghavasyāpramattasya rakṣasā kāmarūpiṇā .
rāvaṇena pramathyāhamānītā krośatī balāt .. 3..

rākṣasī vaśamāpannā bhartyamānā sudāruṇam .
cintayantī suduḥkhārtā nāhaṃ jīvitumutsahe .. 4..

na hi me jīvitenārtho naivārthairna ca bhūṣaṇaiḥ .
vasantyā rākṣasī madhye vinā rāmaṃ mahāratham .. 5..

dhiṅmāmanāryāmasatīṃ yāhaṃ tena vinā kṛtā .
muhūrtamapi rakṣāmi jīvitaṃ pāpajīvitā .. 6..

kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā .
bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam .. 7..

bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham .
na cāpyahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā .. 8..

caraṇenāpi savyena na spṛśeyaṃ niśācaram .
rāvaṇaṃ kiṃ punarahaṃ kāmayeyaṃ vigarhitam .. 9..

pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam .
yo nṛśaṃsa svabhāvena māṃ prārthayitumicchati .. 10..

chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā .
rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram .. 11..

khyātaḥ prājñaḥ kṛtajñaśca sānukrośaśca rāghavaḥ .
sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṅkṣayāt .. 12..

rākṣasānāṃ janasthāne sahasrāṇi caturdaśa .
yenaikena nirastāni sa māṃ kiṃ nābhipadyate .. 13..

niruddhā rāvaṇenāhamalpavīryeṇa rakṣasā .
samarthaḥ khalu me bhartā rāvaṇaṃ hantumāhave .. 14..

virādho daṇḍakāraṇye yena rākṣasapuṅgavaḥ .
raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate .. 15..

kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā .
na tu rāghavabāṇānāṃ gatirodhī ha vidyate .. 16..

kiṃ nu tatkāraṇaṃ yena rāmo dṛḍhaparākramaḥ .
rakṣasāpahṛtāṃ bhāryāmiṣṭāṃ nābhyavapadyate .. 17..

ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ .
jānannapi hi tejasvī dharṣaṇāṃ marṣayiṣyati .. 18..

hṛteti yo.adhigatvā māṃ rāghavāya nivedayet .
gṛdhrarājo.api sa raṇe rāvaṇena nipātitaḥ .. 19..

kṛtaṃ karma mahattena māṃ tadābhyavapadyatā .
tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā .. 20..

yadi māmiha jānīyādvartamānāṃ sa rāghavaḥ .
adya bāṇairabhikruddhaḥ kuryāllokamarākṣasaṃ .. 21..

vidhamecca purīṃ laṅkāṃ śoṣayecca mahodadhim .
rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet .. 22..

tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe .
yathāhamevaṃ rudatī tathā bhūyo na saṃśayaḥ .
anviṣya rakṣasāṃ laṅkāṃ kuryādrāmaḥ salakṣmaṇaḥ .. 23..

na hi tābhyāṃ ripurdṛṣṭo muhūtamapi jīvati .
citā dhūmākulapathā gṛdhramaṇḍalasaṅkulā .
acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet .. 24..

acireṇaiva kālena prāpsyāmyeva manoratham .
duṣprasthāno.ayamākhyāti sarveṣāṃ vo viparyayaḥ .. 25..

yādṛśāni tu dṛśyante laṅkāyāmaśubhāni tu .
acireṇaiva kālena bhaviṣyati hataprabhā .. 26..

nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe .
śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā .. 27..

puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā .
bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā .. 28..

nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe .
śroṣyāmi nacirādeva duḥkhārtānām iha dhvanim .. 29..

sāndhakārā hatadyotā hatarākṣasapuṅgavā .
bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ .. 30..

yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ .
jānīyādvartamānāṃ hi rāvaṇasya niveśane .. 31..

anena tu nṛśaṃsena rāvaṇenādhamena me .
samayo yastu nirdiṣṭastasya kālo.ayamāgataḥ .. 32..

akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ .
adharmāttu mahotpāto bhaviṣyati hi sāmpratam .. 33..

naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ .
dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati .. 34..

sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam .
rāmaṃ raktāntanayanamapaśyantī suduḥkhitā .. 35..

yadi kaścitpradātā me viṣasyādya bhavediha .
kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā .. 36..

nājānājjīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ .
jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam .. 37..

nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ .
devalokamito yātastyaktvā dehaṃ mahītale .. 38..

dhanyā devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ .
mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam .. 39..

atha vā na hi tasyārthe dharmakāmasya dhīmataḥ .
mayā rāmasya rājarṣerbhāryayā paramātmanaḥ .. 40..

dṛśyamāne bhavetprītaḥ sauhṛdaṃ nāstyapaśyataḥ .
nāśayanti kṛtaghrāstu na rāmo nāśayiṣyati .. 41..

kiṃ nu me na guṇāḥ ke citkiṃ vā bhāgya kṣayo hi me .
yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī .. 42..

śreyo me jīvitānmartuṃ vihīnā yā mahātmanā .
rāmādakliṣṭacāritrācchūrācchatrunibarhaṇāt .. 43..

atha vā nyastaśastrau tau vane mūlaphalāśanau .
bhrātarau hi nara śreṣṭhau carantau vanagocarau .. 44..

atha vā rākṣasendreṇa rāvaṇena durātmanā .
chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau .. 45..

sāhamevaṅgate kāle martumicchāmi sarvathā .
na ca me vihito mṛtyurasminduḥkhe.api vartati .. 46..

dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ .
jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye .. 47..

priyānna sambhavedduḥkhamapriyādadhikaṃ bhayam .
tābhyāṃ hi ye viyujyante namasteṣāṃ mahātmanām .. 48..

sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā .
prāṇāṃstyakṣyāmi pāpasya rāvaṇasya gatā vaśam .. 49..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).