.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 25

ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ .
kāścijjagmustadākhyātuṃ rāvaṇasya tarasvinaḥ .. 1..

tataḥ sītāmupāgamya rākṣasyo ghoradarśanāḥ .
punaḥ paruṣamekārthamanarthārthamathābruvan .. 2..

hantedānīṃ tavānārye sīte pāpaviniścaye .
rākṣasyo bhakṣayiṣyanti māṃsametadyathāsukham .. 3..

sītāṃ tābhiranāryābhirdṛṣṭvā santarjitāṃ tadā .
rākṣasī trijaṭāvṛddhā śayānā vākyamabravīt .. 4..

ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha .
janakasya sutāmiṣṭāṃ snuṣāṃ daśarathasya ca .. 5..

svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ .
rākṣasānāmabhāvāya bharturasyā bhavāya ca .. 6..

evamuktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ .
sarvā evābruvanbhītāstrijaṭāṃ tāmidaṃ vacaḥ .. 7..

kathayasva tvayā dṛṣṭaḥ svapne.ayaṃ kīdṛśo niśi .. 8..

tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam .
uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam .. 9..

gajadantamayīṃ divyāṃ śibikāmantarikṣagām .
yuktāṃ vājisahasreṇa svayamāsthāya rāghavaḥ .. 10..

svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā .
sāgareṇa parikṣiptaṃ śvetaparvatamāsthitā .
rāmeṇa saṅgatā sītā bhāskareṇa prabhā yathā .. 11..

rāghavaśca mayā dṛṣṭaścaturdantaṃ mahāgajam .
ārūḍhaḥ śailasaṅkāśaṃ cacāra sahalakṣmaṇaḥ .. 12..

tatastau naraśārdūlau dīpyamānau svatejasā .
śuklamālyāmbaradharau jānakīṃ paryupasthitau .. 13..

tatastasya nagasyāgre ākāśasthasya dantinaḥ .
bhartrā parigṛhītasya jānakī skandhamāśritā .. 14..

bharturaṅkātsamutpatya tataḥ kamalalocanā .
candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī .. 15..

tatastābhyāṃ kumārābhyāmāsthitaḥ sa gajottamaḥ .
sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ .. 16..

pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam .
śuklamālyāmbaradharo lakṣmaṇena samāgataḥ .
lakṣmaṇena saha bhrātrā sītayā saha bhāryayā .. 17..

vimānātpuṣpakādadya rāvaṇaḥ patito bhuvi .
kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ .. 18..

rathena kharayuktena raktamālyānulepanaḥ .
prayāto dakṣiṇāmāśāṃ praviṣṭaḥ kardamaṃ hradam .. 19..

kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī .
kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati .. 20..

varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit .
uṣṭreṇa kumbhakarṇaśca prayāto dakṣiṇāṃ diśam .. 21..

samājaśca mahānvṛtto gītavāditraniḥsvanaḥ .
pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām .. 22..

laṅkā ceyaṃ purī ramyā savājirathasaṅkulā .
sāgare patitā dṛṣṭā bhagnagopuratoraṇā .. 23..

pītva tailaṃ pranṛttāśca prahasantyo mahāsvanāḥ .
laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ .. 24..

kumbhakarṇādayaśceme sarve rākṣasapuṅgavāḥ .
raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade .. 25..

apagacchata naśyadhvaṃ sītāmāpnoti rāghavaḥ .
ghātayetparamāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ .. 26..

priyāṃ bahumatāṃ bhāryāṃ vanavāsamanuvratām .
bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ .. 27..

tadalaṃ krūravākyairvaḥ sāntvamevābhidhīyatām .
abhiyācāma vaidehīm etaddhi mama rocate .. 28..

yasyā hyevaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate .
sā duḥkhairbahubhirmuktā priyaṃ prāpnotyanuttamam .. 29..

bhartsitāmapi yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā .
rāghavāddhi bhayaṃ ghoraṃ rākṣasānām upasthitam .. 30..

praṇipāta prasannā hi maithilī janakātmajā .
alameṣā paritrātuṃ rākṣasyo mahato bhayāt .. 31..

api cāsyā viśālākṣyā na kiṃ cidupalakṣaye .
viruddhamapi cāṅgeṣu susūkṣmamapi lakṣmaṇam .. 32..

chāyā vaiguṇya mātraṃ tu śaṅke duḥkhamupasthitam .
aduḥkhārhāmimāṃ devīṃ vaihāyasamupasthitām .. 33..

arthasiddhiṃ tu vaidehyāḥ paśyāmyahamupasthitām .
rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca .. 34..

nimittabhūtametattu śrotumasyā mahatpriyam .
dṛśyate ca sphuraccakṣuḥ padmapatramivāyatam .. 35..

īṣacca hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ .
akasmādeva vaidehyā bāhurekaḥ prakampate .. 36..

kareṇuhastapratimaḥ savyaścoruranuttamaḥ .
vepansūcayatīvāsyā rāghavaṃ purataḥ sthitam .. 37..

pakṣī ca śākhā nilayaṃ praviṣṭaḥ
punaḥ punaścottamasāntvavādī .
sukhāgatāṃ vācamudīrayāṇaḥ
punaḥ punaścodayatīva hṛṣṭaḥ .. 38..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).