.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 26

sā rākṣasendrasya vaco niśamya
tadrāvaṇasyāpriyamapriyārtā .
sītā vitatrāsa yathā vanānte
siṃhābhipannā gajarājakanyā .. 1..

sā rākṣasī madhyagatā ca bhīrur
vāgbhirbhṛśaṃ rāvaṇatarjitā ca .
kāntāramadhye vijane visṛṣṭā
bāleva kanyā vilalāpa sītā .. 2..

satyaṃ batedaṃ pravadanti loke
nākālamṛtyurbhavatīti santaḥ .
yatrāhamevaṃ paribhartsyamānā
jīvāmi kiṃ citkṣaṇamapyapuṇyā .. 3..

sukhādvihīnaṃ bahuduḥkhapūrṇam
idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me .
vidīryate yanna sahasradhādya
vajrāhataṃ śṛṅgamivācalasya .. 4..

naivāsti nūnaṃ mama doṣamatra
vadhyāhamasyāpriyadarśanasya .
bhāvaṃ na cāsyāhamanupradātum
alaṃ dvijo mantramivādvijāya .. 5..

nūnaṃ mamāṅgānyacirādanāryaḥ
śastraiḥ śitaiśchetsyati rākṣasendraḥ .
tasminnanāgacchati lokanāthe
garbhasthajantoriva śalyakṛntaḥ .. 6..

duḥkhaṃ batedaṃ mama duḥkhitāyā
māsau cirāyābhigamiṣyato dvau .
baddhasya vadhyasya yathā niśānte
rājāparādhādiva taskarasya .. 7..

hā rāma hā lakṣmaṇa hā sumitre
hā rāma mātaḥ saha me jananyā .
eṣā vipadyāmyahamalpabhāgyā
mahārṇave nauriva mūḍha vātā .. 8..

tarasvinau dhārayatā mṛgasya
sattvena rūpaṃ manujendraputrau .
nūnaṃ viśastau mama kāraṇāttau
siṃharṣabhau dvāviva vaidyutena .. 9..

nūnaṃ sa kālo mṛgarūpadhārī
māmalpabhāgyāṃ lulubhe tadānīm .
yatrāryaputraṃ visasarja mūḍhā
rāmānujaṃ lakṣmaṇapūrvakaṃ ca .. 10..

hā rāma satyavrata dīrghavāho
hā pūrṇacandrapratimānavaktra .
hā jīvalokasya hitaḥ priyaś ca
vadhyāṃ na māṃ vetsi hi rākṣasānām .. 11..

ananyadevatvamiyaṃ kṣamā ca
bhūmau ca śayyā niyamaś ca dharme .
pativratātvaṃ viphalaṃ mamedaṃ
kṛtaṃ kṛtaghneṣviva mānuṣāṇām .. 12..

mogho hi dharmaścarito mamāyaṃ
tathaikapatnītvamidaṃ nirartham .
yā tvāṃ na paśyāmi kṛśā vivarṇā
hīnā tvayā saṅgamane nirāśā .. 13..

piturnirdeśaṃ niyamena kṛtvā
vanānnivṛttaścaritavrataś ca .
strībhistu manye vipulekṣaṇābhiḥ
saṃraṃsyase vītabhayaḥ kṛtārthaḥ .. 14..

ahaṃ tu rāma tvayi jātakāmā
ciraṃ vināśāya nibaddhabhāvā .
moghaṃ caritvātha tapovrataṃ ca
tyakṣyāmi dhigjīvitamalpabhāgyā .. 15..

sā jīvitaṃ kṣipramahaṃ tyajeyaṃ
viṣeṇa śastreṇa śitena vāpi .
viṣasya dātā na tu me.asti kaś cic
chastrasya vā veśmani rākṣasasya .. 16..

śokābhitaptā bahudhā vicintya
sītātha veṇyudgrathanaṃ gṛhītvā .
udbadhya veṇyudgrathanena śīghram
ahaṃ gamiṣyāmi yamasya mūlam .. 17..

itīva sītā bahudhā vilapya
sarvātmanā rāmamanusmarantī .
pravepamānā pariśuṣkavaktrā
nagottamaṃ puṣpitamāsasāda .. 18..

upasthitā sā mṛdursarvagātrī
śākhāṃ gṛhītvātha nagasya tasya .
tasyāstu rāmaṃ pravicintayantyā
rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ .. 19..

śokānimittāni tadā bahūni
dhairyārjitāni pravarāṇi loke .
prādurnimittāni tadā babhūvuḥ
purāpi siddhānyupalakṣitāni .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).