.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 27

tathāgatāṃ tāṃ vyathitāmaninditāṃ
vyapetaharṣāṃ paridīnamānasām .
śubhāṃ nimittāni śubhāni bhejire
naraṃ śriyā juṣṭamivopajīvinaḥ .. 1..

tasyāḥ śubhaṃ vāmamarālapakṣma
rājīvṛtaṃ kṛṣṇaviśālaśuklam .
prāspandataikaṃ nayanaṃ sukeśyā
mīnāhataṃ padmamivābhitāmram .. 2..

bhujaśca cārvañcitapīnavṛttaḥ
parārdhya kālāgurucandanārhaḥ .
anuttamenādhyuṣitaḥ priyeṇa
cireṇa vāmaḥ samavepatāśu .. 3..

gajendrahastapratimaśca pīnas
tayordvayoḥ saṃhatayoḥ sujātaḥ .
praspandamānaḥ punarūrurasyā
rāmaṃ purastātsthitamācacakṣe .. 4..

śubhaṃ punarhemasamānavarṇam
īṣadrajodhvastamivāmalākṣyāḥ .
vāsaḥ sthitāyāḥ śikharāgradantyāḥ
kiṃ citparisraṃsata cārugātryāḥ .. 5..

etairnimittairaparaiśca subhrūḥ
sambodhitā prāgapi sādhusiddhaiḥ .
vātātapaklāntamiva pranaṣṭaṃ
varṣeṇa bījaṃ pratisañjaharṣa .. 6..

tasyāḥ punarbimbaphalopamauṣṭhaṃ
svakṣibhrukeśāntamarālapakṣma .
vaktraṃ babhāse sitaśukladaṃṣṭraṃ
rāhormukhāccandra iva pramuktaḥ .. 7..

sā vītaśokā vyapanītatandrī
śāntajvarā harṣavibuddhasattvā .
aśobhatāryā vadanena śukle
śītānśunā rātririvoditena .. 8..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).