.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 28

hanumānapi vikrāntaḥ sarvaṃ śuśrāva tattvataḥ .
sītāyāstrijaṭāyāśca rākṣasīnāṃ ca tarjanam .. 1..

avekṣamāṇastāṃ devīṃ devatām iva nandane .
tato bahuvidhāṃ cintāṃ cintayāmāsa vānaraḥ .. 2..

yāṃ kapīnāṃ sahasrāṇi subahūnyayutāni ca .
dikṣu sarvāsu mārgante seyamāsāditā mayā .. 3..

cāreṇa tu suyuktena śatroḥ śaktimavekṣitā .
gūḍhena caratā tāvadavekṣitamidaṃ mayā .. 4..

rākṣasānāṃ viśeṣaśca purī ceyamavekṣitā .
rākṣasādhipaterasya prabhāvo rāvaṇasya ca .. 5..

yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ .
samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm .. 6..

ahamāśvāsayāmyenāṃ pūrṇacandranibhānanām .
adṛṣṭaduḥkhāṃ duḥkhasya na hyantamadhigacchatīm .. 7..

yadi hyahamimāṃ devīṃ śokopahatacetanām .
anāśvāsya gamiṣyāmi doṣavadgamanaṃ bhavet .. 8..

gate hi mayi tatreyaṃ rājaputrī yaśasvinī .
paritrāṇamavindantī jānakī jīvitaṃ tyajet .. 9..

mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ .
samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ .. 10..

niśācarīṇāṃ pratyakṣamakṣamaṃ cābhibhāṣaṇam .
kathaṃ nu khalu kartavyamidaṃ kṛcchra gato hyaham .. 11..

anena rātriśeṣeṇa yadi nāśvāsyate mayā .
sarvathā nāsti sandehaḥ parityakṣyati jīvitam .. 12..

rāmaśca yadi pṛcchenmāṃ kiṃ māṃ sītābravīdvacaḥ .
kimahaṃ taṃ pratibrūyāmasambhāṣya sumadhyamām .. 13..

sītāsandeśarahitaṃ māmitastvarayā gatam .
nirdahedapi kākutsthaḥ kruddhastīvreṇa cakṣuṣā .. 14..

yadi cedyojayiṣyāmi bhartāraṃ rāmakāraṇāt .
vyarthamāgamanaṃ tasya sasainyasya bhaviṣyati .. 15..

antaraṃ tvahamāsādya rākṣasīnāmiha sthitaḥ .
śanairāśvāsayiṣyāmi santāpabahulāmimām .. 16..

ahaṃ hyatitanuścaiva vanaraśca viśeṣataḥ .
vācaṃ codāhariṣyāmi mānuṣīmiha saṃskṛtām .. 17..

yadi vācaṃ pradāsyāmi dvijātiriva saṃskṛtām .
rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati .. 18..

avaśyameva vaktavyaṃ mānuṣaṃ vākyamarthavat .
mayā sāntvayituṃ śakyā nānyatheyamaninditā .. 19..

seyamālokya me rūpaṃ jānakī bhāṣitaṃ tathā .
rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati .. 20..

tato jātaparitrāsā śabdaṃ kuryānmanasvinī .
jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam .. 21..

sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ .
nānāpraharaṇo ghoraḥ sameyādantakopamaḥ .. 22..

tato māṃ samparikṣipya sarvato vikṛtānanāḥ .
vadhe ca grahaṇe caiva kuryuryatnaṃ yathābalam .. 23..

taṃ māṃ śākhāḥ praśākhāśca skandhāṃścottamaśākhinām .
dṛṣṭvā viparidhāvantaṃ bhaveyurbhayaśaṅkitāḥ .. 24..

mama rūpaṃ ca samprekṣya vanaṃ vicarato mahat .
rākṣasyo bhayavitrastā bhaveyurvikṛtānanāḥ .. 25..

tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api .
rākṣasendraniyuktānāṃ rākṣasendraniveśane .. 26..

te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ .
āpateyurvimarde.asminvegenodvignakāriṇaḥ .. 27..

saṅkruddhastaistu parito vidhamanrakṣasāṃ balam .
śaknuyaṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ .. 28..

māṃ vā gṛhṇīyurāplutya bahavaḥ śīghrakāriṇaḥ .
syādiyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet .. 29..

hiṃsābhirucayo hiṃsyurimāṃ vā janakātmajām .
vipannaṃ syāttataḥ kāryaṃ rāmasugrīvayoridam .. 30..

uddeśe naṣṭamārge.asminrākṣasaiḥ parivārite .
sāgareṇa parikṣipte gupte vasati jānakī .. 31..

viśaste vā gṛhīte vā rakṣobhirmayi saṃyuge .
nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane .. 32..

vimṛśaṃśca na paśyāmi yo hate mayi vānaraḥ .
śatayojanavistīrṇaṃ laṅghayeta mahodadhim .. 33..

kāmaṃ hantuṃ samartho.asmi sahasrāṇyapi rakṣasām .
na tu śakṣyāmi samprāptuṃ paraṃ pāraṃ mahodadheḥ .. 34..

asatyāni ca yuddhāni saṃśayo me na rocate .
kaśca niḥsaṃśayaṃ kāryaṃ kuryātprājñaḥ sasaṃśayam .. 35..

eṣa doṣo mahānhi syānmama sītābhibhāṣaṇe .
prāṇatyāgaśca vaidehyā bhavedanabhibhāṣaṇe .. 36..

bhūtāścārthā vinaśyanti deśakālavirodhitāḥ .
viklavaṃ dūtamāsādya tamaḥ sūryodaye yathā .. 37..

arthānarthāntare buddhirniścitāpi na śobhate .
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ .. 38..

na vinaśyetkathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet .
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet .. 39..

kathaṃ nu khalu vākyaṃ me śṛṇuyānnodvijeta ca .
iti sañcintya hanumāṃścakāra matimānmatim .. 40..

rāmamakliṣṭakarmāṇaṃ svabandhumanukīrtayan .
naināmudvejayiṣyāmi tadbandhugatamānasām .. 41..

ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ .
śubhāni dharmayuktāni vacanāni samarpayan .. 42..

śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvangiram .
śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe .. 43..

iti sa bahuvidhaṃ mahānubhāvo
jagatipateḥ pramadāmavekṣamāṇaḥ .
madhuramavitathaṃ jagāda vākyaṃ
drumaviṭapāntaramāsthito hanūmān .. 44..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).