.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 29

evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ .
saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha .. 1..

rājā daśaratho nāma rathakuñjaravājinām .
puṇyaśīlo mahākīrtirṛjurāsīnmahāyaśāḥ .
cakravartikule jātaḥ purandarasamo bale .. 2..

ahiṃsāratirakṣudro ghṛṇī satyaparākramaḥ .
mukhyaścekṣvākuvaṃśasya lakṣmīvā.Nllakṣmivardhanaḥ .. 3..

pārthivavyañjanairyuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ .
pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī .. 4..

tasya putraḥ priyo jyeṣṭhastārādhipanibhānanaḥ .
rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām .. 5..

rakṣitā svasya vṛttasya svajanasyāpi rakṣitā .
rakṣitā jīvalokasya dharmasya ca parantapaḥ .. 6..

tasya satyābhisandhasya vṛddhasya vacanātpituḥ .
sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam .. 7..

tena tatra mahāraṇye mṛgayāṃ paridhāvatā .
janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau .
tatastvamarṣāpahṛtā jānakī rāvaṇena tu .. 8..

yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām .
aśrauṣaṃ rāghavasyāhaṃ seyamāsāditā mayā .. 9..

virarāmaivamuktvāsau vācaṃ vānarapuṅgavaḥ .
jānakī cāpi tacchrutvā vismayaṃ paramaṃ gatā .. 10..

tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam .
unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣamaikṣata .. 11..

sā tiryagūrdhvaṃ ca tathāpyadhastān
nirīkṣamāṇā tamacintya buddhim .
dadarśa piṅgādhipateramātyaṃ
vātātmajaṃ sūryamivodayastham .. 12..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).