.. vālmīki rāmāyaṇa - sundarakāṇḍa ..

sarga - 3

sa lambaśikhare lambe lambatoyadasaṃnibhe .
sattvamāsthāya medhāvī hanumānmārutātmajaḥ .. 1..

niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ .
ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām .. 2..

śāradāmbudharaprakhyairbhavanairupaśobhitām .
sāgaropamanirghoṣāṃ sāgarānilasevitām .. 3..

supuṣṭabalasaṅguptāṃ yathaiva viṭapāvatīm .
cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām .. 4..

bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva .
tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām .. 5..

caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm .
śātakumbhena mahatā prākāreṇābhisaṃvṛtām .. 6..

kiṅkiṇījālaghoṣābhiḥ patākābhiralaṅkṛtām .
āsādya sahasā hṛṣṭaḥ prākāramabhipedivān .. 7..

vismayāviṣṭahṛdayaḥ purīmālokya sarvataḥ .
jāmbūnadamayairdvārairvaidūryakṛtavedikaiḥ .. 8..

maṇisphaṭika muktābhirmaṇikuṭṭimabhūṣitaiḥ .
taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ .. 9..

vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ .
cārusañjavanopetaiḥ khamivotpatitaiḥ śubhaiḥ .. 10..

krauñcabarhiṇasaṅghuṣṭe rājahaṃsaniṣevitaiḥ .
tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām .. 11..

vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ .
khamivotpatitāṃ laṅkāṃ jaharṣa hanumānkapiḥ .. 12..

tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām .
anuttamāmṛddhiyutāṃ cintayāmāsa vīryavān .. 13..

neyamanyena nagarī śakyā dharṣayituṃ balāt .
rakṣitā rāvaṇabalairudyatāyudhadhāribhiḥ .. 14..

kumudāṅgadayorvāpi suṣeṇasya mahākapeḥ .
prasiddheyaṃ bhavedbhūmirmaindadvividayorapi .. 15..

vivasvatastanūjasya hareśca kuśaparvaṇaḥ .
ṛkṣasya ketumālasya mama caiva gatirbhavet .. 16..

samīkṣya tu mahābāho rāghavasya parākramam .
lakṣmaṇasya ca vikrāntamabhavatprītimānkapiḥ .. 17..

tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām .
yantrāgārastanīmṛddhāṃ pramadāmiva bhūṣitām .. 18..

tāṃ naṣṭatimirāṃ dīpairbhāsvaraiśca mahāgṛhaiḥ .
nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ .. 19..

praviṣṭaḥ sattvasampanno niśāyāṃ mārutātmajaḥ .
sa mahāpathamāsthāya muktāpuṣpavirājitam .. 20..

hasitodghuṣṭaninadaistūryaghoṣa puraḥ saraiḥ .
vajrāṅkuśanikāśaiśca vajrajālavibhūṣitaiḥ .
gṛhamedhaiḥ purī ramyā babhāse dyaurivāmbudaiḥ .. 21..

prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ .
sitābhrasadṛśaiścitraiḥ padmasvastikasaṃsthitaiḥ .
vardhamānagṛhaiścāpi sarvataḥ suvibhāṣitaiḥ .. 22..

tāṃ citramālyābharaṇāṃ kapirājahitaṅkaraḥ .
rāghavārthaṃ carañśrīmāndadarśa ca nananda ca .. 23..

śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam .
strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva .. 24..

śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam .
sopānaninadāṃścaiva bhavaneṣu mahātmanam .
āsphoṭitaninādāṃśca kṣveḍitāṃśca tatastataḥ .. 25..

svādhyāya niratāṃścaiva yātudhānāndadarśa saḥ .
rāvaṇastavasaṃyuktāngarjato rākṣasānapi .. 26..

rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat .
dadarśa madhyame gulme rākṣasasya carānbahūn .. 27..

dīkṣitāñjaṭilānmuṇḍāngo.ajināmbaravāsasaḥ .
darbhamuṣṭipraharaṇānagnikuṇḍāyudhāṃstathā .. 28..

kūṭamudgarapāṇīṃśca daṇḍāyudhadharānapi .
ekākṣānekakarṇāṃśca calallambapayodharān .. 29..

karālānbhugnavaktrāṃśca vikaṭānvāmanāṃstathā .
dhanvinaḥ khaḍginaścaiva śataghnī musalāyudhān .
parighottamahastāṃśca vicitrakavacojjvalān .. 30..

nātiṣṭhūlānnātikṛśānnātidīrghātihrasvakān .
virūpānbahurūpāṃśca surūpāṃśca suvarcasaḥ .. 31..

śaktivṛkṣāyudhāṃścaiva paṭṭiśāśanidhāriṇaḥ .
kṣepaṇīpāśahastāṃśca dadarśa sa mahākapiḥ .. 32..

sragviṇastvanuliptāṃśca varābharaṇabhūṣitān .
tīkṣṇaśūladharāṃścaiva vajriṇaśca mahābalān .. 33..

śatasāhasramavyagramārakṣaṃ madhyamaṃ kapiḥ .
prākārāvṛtamatyantaṃ dadarśa sa mahākapiḥ .. 34..

triviṣṭapanibhaṃ divyaṃ divyanādavināditam .
vājiheṣitasaṅghuṣṭaṃ nāditaṃ bhūṣaṇaistathā .. 35..

rathairyānairvimānaiśca tathā gajahayaiḥ śubhaiḥ .
vāraṇaiśca caturdantaiḥ śvetābhranicayopamaiḥ .. 36..

bhūṣitaṃ ruciradvāraṃ mattaiśca mṛgapakṣibhiḥ .
rākṣasādhipaterguptamāviveśa gṛhaṃ kapiḥ .. 37..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).